SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ 40000000 अन्ये च पुनर्नटोपमाः, ये सुगुरूक्तं धर्मोपदेशं सरसकयासूक्तादिरूपं धारयंति, सवमपि लोकरंजनार्थं कंठस्थतयैव, न पुनमनागप्यंतर्नेदयंति ; एते च षऽप्यनव्या दूरनव्या गुरुतरकर्माणो वा सर्वथाप्यन्नव्या इत्युपेदेशाऽयोग्या इति ॥ ३६१ ॥ तथा केचन धेनुसदृशाः, येषु दत्तं स्वल्पमपि धर्मपदं महाफमाय कल्पते, धनपतिमहेन्यवत् ॥ ३६॥ तथाहि-नंदनृपे राज्यमनुशासति धनपतिः श्रेष्टी श्राखेषु बब्धरेखः स्वक्रियानिष्टो ययाव्यवहारशुद्ध्या व्यवहरति; अन्यदाऽपूर्ववस्तुप्राभृतीकरणात्तुष्टेन राज्ञा मुख्यो मंत्री कृतः ॥ ३६३ ॥ प्रमादपंकनिमग्नो व्यस्मरत् सर्वधर्मफर्म, दूरीकृता व्यवहारशुद्धिः, न जानाति साधर्मिकान् नापि गुरुदेवानपि ॥ ३६४ ॥ ____वळी केटयाक श्रावको नट सरखा होय डे, के जेत्रो मुगुरुए कहेला सरसकथा तया सुजापित आदिकरुप धमापदेशने धारी राखे छे, तथा ते सघळ (बीजा) लोकोने खुशी करवा माटे कंग्ज राखे डे, परंतु जरा पण तेओर्नु हृदय नींजातुं नथी, एवी रीते उपर वर्णवेना ते छए प्रकारना श्रावको अजव्य, सुरजव्य, अथवा चारे कमी होवाथी सर्वथा प्रकारे अजव्य होवाथी उपदेशने अयोग्य ले ।। ३६१ ॥ हवे केटलाक 8 श्रावको वळी गाय सरखा होय , के जेओने आपेलो अप धर्मोपदेश पण धनपति शेवनी पेठे महाफलदायक थाय छे ॥३६२ ॥ ते कहे :-नंदराजा राज्य करते उते एक धनपति नामे शेठ हतो, के श्रावकोमा शिरोमणि तथा पोतानी | क्रियामां निष्ट थयो थको व्यवहारशुद्धिथी व्यापार करतो हतो; एक वखते अपूर्व वस्तु नेट करवाथी संतुष्ट थयेला राजाये तेने सुख्य मंत्री कयों ॥ २६३ ॥ अने तेथी प्रमादरुपी कादवमां घुचावायी तेणे सघळु धर्मकाये गमी दाईं,181 IA व्यवहारशुद्धि पण दूर करी, तेम साधर्मिको तरफ तथा देवगुरु तरफ पण तेणे ध्यान प्राप्युं नहीं ।। ३६४॥ ००००००००००००००००००००००००००००००००००००००० श्री उपदेशरत्नाकर. ', 100000000000000
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy