SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीपुरनगरे श्रीपतिः श्रेष्टी, परमसम्यग्दृष्टिः, तस्य कमनः सुतः, परं धर्मपराङ्मुखो निर्मजो व्यसनी गुरुदर्शनं उरितमिति मन्यते ॥ ३१ ॥ साधर्मिकान् सर्पानिव छेष्टि, देवाधिदेवस्तुतिपावं शोकाक्रंदमिव गणयति, धर्मविषये बहुधापि पितुः शिक्षा जस्मनि हुतायतेस्म ॥ ३० ॥ नास्तिकः सर्वयोवंग्वचनो निरंकुशं गर्जन्नगरांतश्चचार; अन्यदा श्रीशंकरसूरीणामागमः, श्रेष्टिना पुत्रस्वरूपविज्ञपनं, कमनस्य गुरुपा धै प्रेषणं, गुरुन्निरुपदेशबा च ॥ ३१ ॥ वत्स किं विज्ञातं, कमलः-न किंचित, ___किं कारणं, मया नगवतां कथादि कथयतां चलंती घंटिकाऽष्टोत्तरशतवारं गुणिता, ततश्च पूज्यैश्चरमेरुतोमरादिशब्दाः केऽपि गलबलायमानाः शीघं शीघं पठिताः॥३२॥ श्रीपुर नामना नगरमां श्रीपति नामे शेठ हतो, ते परम सम्यग्दृष्टी हतो, तेने कमळ नामे पुत्र हतो, परंतु ते || धर्मयी पराङ्मुख, निर्बज अने व्यसनी हतो तथा गुरुना दर्शनने तो पाप रूपेज मानतो ॥३१॥ ॥ साधर्मिओ प्रत्ये तो सोनी पेठे क्षेष राखतो हतो, देवाधिदेवनी स्तुतिना पाउने शोकना विद्याप सरखो जाणतो हतो; वळी धर्मना संबंधमां तेनो पिता तेने शिखामण आपतो हतो, परंतु ते सघळी राखमां घी होमवा सरखी थती हती ॥३२॥ | सर्वया प्रकारे नबंर वचनवाळो थइने नास्तिक थयो थको अंकुश रहित थप्ने गर्जना करतो थको नगरमा ते नमतो हतो; एक वखते त्यां श्रीशंकरमूरि पधार्या, शेने तेमने पुत्रनुं वृत्तांत कडं, तथा पढी कमन्नने गुरुपासे | तेणे मोकस्यो; गुरुए पण उपदेश देने तेने पूज्यु के ॥ ३१ ॥ हे वत्स! तुं शं समज्यो? त्यारे कमले कधु के, हुं तो कंइ पण समज्यो नयी; गुरुए पूछ्यु के, तेनुं कारण शु? त्यारे तेणे कडं के, ज्यारे आप साहेब | कथा आदिकं कहता हता, त्यारे आपना गळांना घंटमी एकसो आग्वार चालती में गणी, अने पछीतो आप चमर मेरु तोमर आदिक केटाक शब्दो गमबम गम्बर करीने तुरत तुरत जणी गया ॥ ३२॥ श्रीउपदेशरत्नाकर
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy