SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ॥१५॥ अथ देवबोधेरपि रंनासनमासीत् , मौनेन च कायवायवः सुजयाः स्युः, परं व्याख्यानयतोऽस्य स्थितिरतिकौतुककरीति चिंतयन्नृपः श्रीगुरूनासने निवेश्योवाच ॥ ११ ॥ तिरोहिताः सर्वकलाः कलावतां । कलावितासैस्तव सूरिशेखर ॥ तेजस्विनां किं प्रसरंति दीप्तयः । समततो नास्वति नास्वति स्फुटं ॥७॥ सूरयोऽपि मम देवतावसरं पश्येत्युदीर्य श्रीचौबुक्यमपवरकेऽनैषुः, तत्र च पुरापि हेमासनेषु निविष्टांश्चतुर्मुखान:ष्टमहाप्रातिहार्यादिविराजितान्, चतुःषष्टिसुरेसेव्यान् सादाच्चतुर्विशतिजिनेंघान् श्रीचुबुक्यादीनेकविंशतिं स्वपूर्वजांश्च रत्नानरणादिविश्वातिशायिसंपदाख्यान् श्रीजिनाग्रे योजितपाणीन् दृष्ट्वाऽनमत् ॥ १३ ॥ हवे ते वखते राजाए विचार्यु के, देवबोधिनुं पण केळy आसन हतुं, तेमज मौनपणाथी तो शरीरना वायु सुखे जीती शकाय, परंतु व्याख्यान करतां थकां भावी रीते अधर रहे, ए वधार आश्चर्यवाळु ने, एम विचारी राजाये गुरुमहाराजने आसनपर बेसामी कां के ॥२७१ ।। हे सूरिशेखर ! आप साहेवनी कळा कुशळताए तो कळावानोनी सघळी कळाओने ढांकी दीधी ने, केमके चारे बाजुथी प्रगट रीते सूर्य प्रकाशते ते ( तारा आदिक ) तेजस्वीओनी कांतिम्रो शुं प्रकाशी शके छे ॥ २७ ॥ पछी आचायेजी महाराजे राजाने कां के, अमारी पण देवपूजन विधि तमे जुओ एम कहीने तेश्रो राजाने एक ओरमामा गया; त्यां प्रथमधीज सुवर्णना सिंहासनपर बेठेला, चार मुखोवाळा, आठ महापातिहायोदिकार्थी विराजित थयेला, चोसर इंद्रोथी सेवायेला, एवा सादात चोवीसे जिनेश्वरोने तथा चलक्य आदिक पोताना एकवीस पूर्वजो के, जो रत्नोना आनूपणो आदिकथी जगतमा अतिशयोवाळी संपदावाळा हता, तेओने श्रीजिनेश्वरप्रन्नुमओ पासे हाथ जोमी रहेला जोड्ने ते राजा नम्यो ॥७३॥ श्री उपदेशरत्नाकर
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy