SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ तेन हे नगवन् पृढामि को मे पूर्वनवः ? प्रधाना अपि तदा प्राहुः नगवन् प्रसव नृपपूर्वनवः कथ्यतां ॥२०५ ॥ ततः प्रनुः प्रश्नचूमामणिशास्त्रबसेन तं प्राहः, शृ. णु नूपते, कालिंजराख्यस्य गिरेः शासपुमोर्ध्वस्यशाखाबजुजध्योऽधोमुखो ॥२०६॥ जटाकोटिसंस्पृष्टलूतलो, व्यते यते मिताहारी, रागादिरहितः, साग्रं वर्षशतं घोरं तपस्तत्त्वायुःप्रांते त्वं राजाऽनूः ॥ २० ॥ यदि न प्रत्ययस्तदा सुनटान् प्रेषय, अद्यापि तत्तरोरधःस्था जटा आनायय, इति श्रुत्वा नृपो जटा आनाययत् ॥ २० ॥ मुनींसोऽयं महाज्ञानी कोऽप्याहृत इति प्रशंसां चक्रे च ॥२०॥ . .००००००००००००००००००००००००००००००००००००००००००००००००००० श्री उपदेशरत्नाकर माटे हे जगवन् ! हुं आपने पूबु बु के, मारो पूर्व नव शु हतो? ते वखते प्रधानो पण आचार्यजीने कहवा बाग्या के, हे जगवन् ! आप साहेब कृपा करीने राजानो पूर्व नव कहो ॥ २०५॥ त्यारे आचार्यजी महाराजे प्रश्नचूमामणि नामना शास्त्रना बळयी तेने कां के हे राजन् ! सांजळो. कालिंजर नामना पर्वतमां शाल वृतनी जंची माळीमां जेणे बेहाथ बांधीनीचे मुख करेवं चे, एवो ॥ ३०६ ॥जेनी जटाना जेमा नीचे नूमीपर स्पर्श करी रहेला डे एवो, बबे दिवसे मित नोजन करनारो, राग आदिकयी रहित, एवो तुं सवासो वर्ष सुधी घोर तप तपीने बेटे आयुः क्षय थवाथी राजा थयो । २०७ ॥ जो तने प्रतीति न आवती होय, तो त्यां तुं सुनटोने मोकन. तया हजु पण ते वृक्त नीचे रहनी तारी जटा ही मंगाव. ते सांजळी राजाए ते जटा मंगावी ॥ २० ॥ तया आचार्यजीनी प्रशंसा करवा लाग्यो के, आ तो कोश्क महाज्ञानी मुनींद्र अहीं पधार्या ने ॥ २० ॥ -
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy