SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ श्रीगुरुगोम्देशं प्राप, तत्र धर्मनूपः, तदाग्रहाद्यावत् श्रीश्रामनूपः स्वयमाकारणाय नायाति तावन्न विहार्यमिति प्रतिज्ञाय स्थिताः ॥ १३५ ॥ अन्यदा .श्रीश्रामनृपो राजपट्टिकाये गतः, क्वचित् कृष्णसर्प दृष्ट्वा मुखे सुदृढं तं गृहीत्वा मुष्टिमध्ये कृत्वा, बाहुवस्त्रेणाच्गद्य च 'शस्त्रं शास्त्रं कृषिविद्या। अन्यो यो येन जीवति' इतिसमस्यामप्रावीत् ॥ १३६ ॥ न कोऽपि नूपानिप्रायेण पूरयति, तदा श्रीगुरुं भृ. शमस्मार्षीत्, ततः पटहो, य एतां ममानिप्रायेण पूरयेत्तस्य स्वर्णटंकप्रदमर्पये, इत्यवाद्यत ॥ १३७ ॥ द्यूतकारेण गौमदेशे गत्वा श्रीगुरुन् पृष्ट्वाऽपूरि 'सुगृहीतं च कर्त्तव्यं । कृष्णसर्पमुखं यथा' ॥ १३ ॥ पी श्रीवपनटिजी गौमदेशमां गया, त्यां धर्म नामे राजा हतो, तेना आग्रहथो त्यां ते रह्या, तया एव || 1 प्रतिज्ञा करी के, ज्यांसुधि आम राजा पोते मने बोत्राववाने न आवे, त्यांसुधि मारे ग्रहीयी विहार करवो नहीं ॥१३५॥ एक दहामो श्रीश्राम राजा रयामोए गया त्यां क्यांक एक कळा सपने जाइन, तथा ते मख 18 दृढ रीते पकहीने अने मूठीमा लेख्ने तया हाय वस्त्रयो ढांकीने 'शस्त्र, शास्त्र, खेती, तथा विद्या के जे जेनाथी || जीवे डे' एवी रीतनी समस्या पूछवा लाग्यो ॥ १३६ ।। परंतु कोइये पण राजाना अभिप्राय मुजब ते. संपूर्ण 18|| करी नहीं; ते वखते राजाए श्रीवपनटिनीने घणा संनार्या, तया पगे तेणे पमा वजमाव्यो के, जे.कोई आ|| समस्या अभिप्राय पूर्वक पूरशे, तेने एक लाख सुवर्णटका हु आपीश ॥ १३७ ॥ परी एक जुगारीए गौमदे-11 शमा जश्ने श्रीगुरु महाराजने पूछीने ते समस्या पूरी के, 'जेम कृष्ण सपर्नु मुख, तेम से सुग्रहीत कर ॥ १३०॥ 000०००००००००००००००००००००००००००००००००००००००००००००660 श्री उपदेशरलाकर...
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy