SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ॥१६७॥ बाहितयमश्वानां। चतुर्दशशतानिच॥ रथानां हस्तिनांपत्ति-कोटी राज्येऽस्य जझिरे ॥ १११ ॥ अन्यदा आमराजा स्वसुहृद्बप्पन्नट्टिमाकारयितुं स्वप्रधानान् प्रेषीत् ; ते'षामत्यादराद्गुरुस्तं प्रेषितवान् ॥ ११॥ स च धर्मोन्नत्त्यै आमपुरं गतः, तदागमन दृष्टः स सर्वामंबरेण संमुखमागत्य प्रवेशे गजारोहणप्रार्थनां चक्रे ॥ ११३ ॥ बप्पन्नहिः प्राह, शमिना गजारोहणं विरुध्यते, राजाह पूर्वं मया वो राज्यदानं प्रतिपन्नं, राज्यस्यायं चिन्हं गजः ॥११४॥ बप्पन्नहिराह, सत्यं, एवं तव प्रतिज्ञा न प्रर्यते परं सर्वसंगमुचां नः प्रतिज्ञा हीयते ॥ ११५ ॥ शरत्नाकर तेना राज्यमां बे लाख घोमा, चौदसो रय तयां हायी, तथा एक क्रोम पाळा हता ॥१११ ॥ एक दहामो आम राजाए पोताना मित्र बप्पनदिने बोलाववा माटे पोताना प्रधानोने मोकड्या, तथा तेओना अत्यंत आदरथी गुरुए पण बप्पनट्टिजीने मोकच्या ॥११॥ वप्पट्टिजी पण धर्मनी नन्नत्ति माटे आम राजाना नगर प्रत्ये गया; तेमना आवधायी खुशी थयेनो आम राजा सर्व आम्बरथी सामो आवीने प्रवेश माटे हाथीपर चमवानी गुरुने प्रार्थना करवा लाग्यो ॥११३ ॥ त्यारे बप्पनट्टिजीए कहां के, मुनि माटे हायीपर चम विरोधवाळु ; त्यारे राजाए कयु के, पूर्वे में आपने राज्य आपवानुं कबृद्युंजे, अने राज्यनु पेहेलं चिह्न हाथी ॥११४॥ त्यारे बप्पनटिजीए का के, ते सत्य डे, परंतु तमारी प्रतिझा एवी रीते कई संपूर्ण थाय नहीं; पण उबटुं सर्व संगनो त्याग करनारा एवा जे अमो, तेओनी प्रतिझानो जंग थाय ॥ ११५॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy