SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ इति ध्यात्वा श्वपाकः सुधीर्वप्राइहिःस्थितएवाऽवनामिन्या विद्यया शाखामाकृष्य । चूतान्युपाददे ॥ २० ॥ निशि उन्नामिन्या विद्यया यथास्थानं तां न्यास्थपञ्च, पूरयामास च दोहदं पन्याः ॥ २१ ॥ अथारकाः प्रातः शाखां फलरहितां प्रेक्ष्य साशंकमनसः कथयामासुमहीपतेः ॥२॥ देव गताऽगताद्यन्निज्ञानं नेदयते कस्यापि, फलानि तु केनाप्यात्तानि शाखायाः। य एवं गृह्णीयात् कथं तस्माक्षणीयं वनमिति ॥ १३ ॥ तत् श्रुत्वा मंत्रीमादिशन्मेदिनीपतिः, पंचषड्दिनांतश्चौरं स्वशिरो वाऽपये रिति ॥श्व॥ एम विचारीने ते उत्तम बुद्धिवाळा चांमाले किलानी बहारज रहीने अवनामिनी विधाये करीने । माळीने खेंचीने प्रवाओ लेप बीधा ॥२०॥ वळी रात्रिये नन्नामिनी विद्यायें करीने योग्य स्थानके ते माळीने राखी; अने ग्रेवी रीते पोतानी स्त्रीनो दोहस्रो तेणे संपूर्ण कों ॥१॥ __पछी चोकीदारोए मनातमां ते माळीने फळ विनानी जोड्ने मनमा शंका लावीने राजाने कयु के,॥२२॥ हे स्वामी कोर्नु आववा जवान चिह्न तो देखातुं नथी, अने शाखामांयी फळ तो कोइये पण बीधां | अने एवी रीते जे चोरी थाय, तेथी बननी केम रहा करवी ? ॥२३॥ ते सांजळीने राजा अजयकुमार मंत्रीने हुकम कर्यो के, पांच अथवा उ दिवसोनी अंदर चोरने हाजर : कर नहिं तो तारुं मायुं आपq पमशे ॥३॥ श्री उपदेशरत्नाकर
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy