SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ १४५॥ मनसा नंगे कपणं, वाचा नंगे आचारलं, कायनंगे चैकाशनं, परनारीसहोदरबिरुदधरणं च, राझी नोपनदेव्यानार्याया मरणेऽपि प्रधानादिन्निर्बहूच्यमानेऽपि पाणिग्रहण नियमस्याऽनंगः ॥ ६१ ॥ आरात्रिका) सुवर्णमयत्नोपनदेवीमूर्तिकारएणं, श्रीगुरुनिर्वासक्षेपपूर्व राजर्षिविरुददानं, पंचमत्रतविस्तरस्तु यथा--- ॥ ४ ॥ ॥ ६ ॥ षट्कोट्यः कनकस्य, अष्टौकोट्यस्तारस्य, दशतुबाशतानि महर्व्यमणिरत्नादीनां, ३२ सहस्रमणघृतं, ३२ सहस्रमणतैलं, ॥ ६३ ॥ ००००००००००००००००००००००००००००००००००००००००००००००००००००० श्री उपदेशरत्नाकर. मनयी शील नांगते बते क्षपणक करता, वचनथी नांगत छते आंबेन करता, कायायी नांगते छते एकाशन करता, परस्त्री प्रत्ये सहोदरनु बिरुद धारण करता, नोपलदेवी राणीना मृत्युवाद प्रधान आदिकोए घणुं कहा बता पण परवाना नियमनो तेमणे जंग कयों नहीं ।। ६१ ॥ आरात्रिक माटे नोपालदेवी राणीनी सुवर्णनी मूर्ति करावी, श्री गुरुमहाराजे वासोपपूर्वक तेमने राजपिन बिरुद आप्यु, पांचमा व्रतनो विस्तार नीचे मुजब छे-- ॥ ६॥ क्रोम सोनामोहोर, आठ क्रोम रूपामहोर, दशसा तोला मोटी किंमतनां मणिरत्नो विगरे, बत्रीस हजार मण घी, यत्रीस हजार माण तेल ॥ ६३ ॥ * राजीनोपलदेव्यादिनार्या ७ मरणेऽपि ॥ इति हितीयपुस्तकपाठः ॥ + यया ग्रंथांतराधाच्या ॥ इति मितीयपुस्तकपाः ॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy