SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ dri aaurat यत्तत् क्रियाणां च सावद्यत्वेन परेषां धर्माऽनास्था मिथ्यात्वादिपोषकत्वेन च चर्माशादिसमत्वात्; एतद्द्भावना च पूर्वगाथायां श्वपाकान रणदृष्टां - तनावनायां कृतास्तीति ततो विशेषार्थि निज्ञेया ॥ १० ॥ यथा च वेश्याकरंरुको जतुपूरितस्वर्णाभरणादिस्थानत्वात् श्वपाकानरणतः सारोऽपि वक्ष्यमाणकरंडापेक्षयाऽसारः ॥ ११ ॥ तथा केचिद् डुरधीतश्रुतलवाः किंचित् क्रियाप्रवर्त्तनेन वागाम्बरेण मुग्धजनमावर्जयंतोऽपि परीक्षाया अकमत्वादऽसाराः पार्श्वस्यादिभ्यः किंचित्सारत्वेऽप्येतेषां विशिष्टचारित्र्यपेक्षया असारत्वमिति ॥ १२ ॥ बळी तेनुं तेवी रीतनुं श्रुत, जे ते क्रियाना सावधपणायें करीने अन्योने धर्मनी अनास्था तथा मिथ्यात्वयादिकना पोषकपणायें करीने चर्माशादिक समान बे; वळी तेनी जावना पूर्वनी गाथामां चांगालना आजूपणना दृष्टांतनी जावनामां करेली छे, माटे विशेष जाणवाना अथए त्यांयी जाणवी ॥ १० ॥ वळी जेम वेश्यानो करंमीयो लाखथी नरेलां सुवर्णना आभूषण आदिकना स्थानरूप होवाथी चांगालना आभूषणथी जोके सारवाळो बे, तोपण आगळ कक्षेवामां आवनाश करंमीयानी अपेक्षायें सारविनानो बे ॥ ११ ॥ तेम केटलाक गुरुप्रो, के जेो महा मुश्केझीथी श्रुतनो लेश मात्र जणेला बे, तेप्रो कंक क्रियाना प्रवर्त्तने करीने तथा वचनना आमंबरथी जोके चोळा लोकोने समजावी ले बे, तो पण (गुरु संबंधि खरी) परीक्षामां पसार नहीं यता होवाथी ते सारविनाना बे; जोके पासत्या आदिकोथी मां किंचित सरपणुं छे, उतां पण विशेष चारित्रवाननी अपक्षाये तेयोमां प्रसारणं बे ॥ १२ ॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy