SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ तत एवं तौ महतो दुःखस्य जाजनमजायेतां एष दृष्टांतोऽयमर्थोपनयः ॥ १२६ ॥ यो विनेयोऽन्यथा प्ररूपयन्नधीयानो वा खरपरुषवाक्यैराचार्येण शिचितोऽधिक्षेपपुरःसरं प्रतिवदति, यथा त्वयैवेत्यमहं शिक्षितः, किमिदानीं निहूनुषे, इत्यादि ॥ १२७ ॥ स न केवलमात्मानं संसारे पातयति, किंत्वाचार्यमपि खरपरुषप्रत्युच्चारणादिना तीव्रतीव्रतरकोपानल ज्वालनात् ॥ १२८ ॥ जवंति कुविनेया मृदोरपि गुरोः खरपरुषप्रत्युच्चारणादिना प्रकोपकाः, उक्तं चोत्तराध्ययनेषु ॥ १२० ॥ थूलवया कुसीला | मिनंपि चंं पकरंति सीसा इति ॥ १३० ॥ अणासवा एव ते ते बन्ने महान दुःखने पात्र थया; ए उपर मुजबनुं तो दृष्टांत बे, परंतु तेना अर्थनो उपनय तो नीचे मुज े ॥ १२६ ।। शिष्य के जे, उलटी रीते प्ररूपणा करतो होय, अथवा अभ्यास करतो होय, तेने sai aatir चार्य शिखामण आपे, अने ते वखते सामो यइने प्रतिवचनो कहे के, तेज मने एवी रीते शीखान्युं जे हवे शामाटे गोपवे बे ? इत्यादि ॥ १२७ ॥ एवी रीतनो ते शिष्य केवळ पोतानेज संसारमां पाकतो नयी, परंतु आकरां वचनो सामा बोलवावा त्र्यादिकथी तथा बधारे वधारे क्रोधरूपी अग्नि प्रदीप्त कराववार्थी प्राचार्यमहाराजने पण संसारमां पाये बे ॥ १२८ ॥ वळी एवी रीते कुशिष्यो कोमळतावाला गुरुने पण आकरां वचनो बोलवा आदिकथी क्रोध उत्पन्न करनारा थाय छे; उत्तराध्ययनमां कछु के के ॥ १२७ ॥ श्रव विनाना, स्थूल तवाळा तया कुशीलीया एवा शिष्यो कोमल गुरुने पण क्रोधित करे छे ॥ १३० ॥ 7 >>>>>>>00000000000 श्री उपदेशरत्नाकर
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy