SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ॥६ ॥ श्रीमउदायनदशार्णन शुकपरिव्राजकाकोनितसुदर्शनश्रेष्टिकुमारपासनूपासादिवत्रा ॥ ३० ॥ आदिशब्दाद् दृष्टांतचतुष्टयेऽपि प्रत्येकं योजितादशुचितमपकैकरुचिग्रामशूकर,स्नानाद्यरुचिबोकुट,निर्मलपंकिनजसोनयसमानरुचिमहिष,सरोनद्यकपरिशीबनरुचिचक्रवाका दिदृष्टांता अपि ज्ञेयाः ॥ ३१ ॥ एवं दृष्टांतोपदेशमधिगम्य शिवार्थिनिरुत्तरोत्तरदृष्टांतसदृशैः सर्वशक्त्या नाव्यं नव्यजीवैर्येन शिवसुखसंपदः करतबलुपिताश्व सुप्रापा नवंतीति ॥ ३२ ॥ ०००००००००००००००००००००००००००००००००००००००००० श्री उपदेशरत्नाकर. अथवा श्रीमान् नदायन, दशार्णन्द्र, शुक परिव्राजकयी नहीं होनेत्रा सुदर्शन शेठ तथा कुमारपाळ राजा आदिकनी पेठे जाणवा ॥ ३०॥ आदि शब्दयी ते चारे दृष्टांतोमां, अनुक्रमे दरेकनी साये जोमवामां आवता अत्यंत गंदा कादवनी रुचिवाळा गाममाना सूकर (ग्रॅम) स्नान आदिकनी अरुचिवाळो बोकमो, निर्मळ अने कादववाला एम बन्ने जातना जन्नमा तुल्य रुचिवाळो पामो, तलाव तया नदीना जननाज परिशीलननी रुचिवालो चक्रवाक, इत्यादि दृष्टांतो पाम जाणवां ॥ ३१ ॥ एवी रीते दृष्टांतोनां उपदेशने मोकना अर्थी नव्य | माणसोए नुत्तरोत्तर दृष्टांत सरखा सर्व शक्तिथी थवं, के जेया मोसुखनी संपदाओ जाणे हथेळीमां लोटती होय नहीं, तेम सुखन थाय ॥३॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy