SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ॥५०॥ - यावत्सर्वान् मृतान् पश्यति धारमपि लोकेन कंटकैः पिहितं, ततः शुनविप्रेण निर्गत्य पुरमध्ये कर्मरेण निकां हिंमते, लोकस्तस्य दत्ते, एवं स संवर्धते ॥ एए ॥ इतश्चैकः सार्थवाहो राजमहंगतुकामोघोषणां कारयति; तां श्रुत्वा स सार्थेन समं प्रस्थितः, तत्र तेन सार्थे कूरो सञ्चः, स तुक्तो न जीर्णः, द्वितीयदिने जोर्णतो न निकामटितः ॥६॥ सार्थवाहेनाऽचिंति नूनमुपोषितोऽयं, तृतीय दिवते सार्थवादेन तस्य वस्निग्धं च दत्तं, स तदजीर्णाद् छौ दिवसी स्थितः ॥ ६१॥ ००००००००००००००००००००००००००००००००००००००००००००००००० 00००००००००००००००००००००००००००००००००००००00MMAMAMAAN एनाम सोने मरतः जागीने लोकोर ते घर कोरयो ढको दो तेय कुरानी पेरे | तेम यो मार्ग कोने ते इंद्रनाग बहार निकच्यो, तया हायमा खप्पर लेइने नगरमा ते निता मागवां लाग्यो बोको तेने देवा लाग्यः; अने एवी रीते ते वृद्धि पामका बाग्यो ॥ ५० ॥ एटनामा एक सार्थवाहे राजनही जब माटे घोषणा करावी; ते सनकीने ते इंद्रनाग ते सार्यनी सये चानतो थयो, ते सायमां तेने चात खावा मञ्या, ते तेणे खाया, पण पच्चा नहीं अने तेयो अजीर्णने लीधे बीजे दिवसे ते निका | करवा गयो नहीं ॥ ६० ॥ त्यारे सार्यवाहे बिचार्यु के, खरेखर तेने उपवास हशेः पनी बीजे दिवसे सार्यवाहे तेने घणा घी आदिकवाळु जोजन दी अने तेना अजीर्ण यी ते बे दिवसो सुधा नुख्यो रेह्य ॥ ६१ ।।
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy