________________
ધર્મબિંદુપ્રકરણ
આઠમો અધ્યાય
सूक्ष्मभावेष्वेव या श्रद्धा रुचिः सैवामृतं त्रिदशभोजनं तस्यास्वादनं हृदयजिह्वया समुपजीवनमिति ।।२१।।
(ततः) सूक्ष्म ® पर्थोनी बोध थवाथी सूक्ष्म पर्थो विर्ष थयेटी શ્રદ્ધારૂપ અમૃતનો આસ્વાદ લે છે, અર્થાત્ હૃદય રૂપ જીભથી શ્રદ્ધારૂપ અમૃતનો उपयोग • ४३ छे. (२१)
ततः
सदनुष्ठानयोगः ॥२२॥५०३॥ इति । सदनुष्ठानस्य साधु-गृहस्थधर्माभ्यासरूपस्य योगः सम्बन्धः ।।२२।।
(ततः) श्रद्धा३५ अमृतनो आस्वा सेवाथी साधुधर्म भने स्थधर्मना अभ्यास ३५ स६ अनुष्ठानन संबंध थाय छे. (२२)
ततः
परमापायहानिः ॥२३॥५०४॥ इति । परमा प्रकृष्टा अपायहानिः नारकादिकुगतिप्रवेशलभ्यानर्थसार्थोच्छेदः ।।२३।।
(તત:) સદ્ અનુષ્ઠાનોનો સંબંધ થવાના કારણે નરકાદિ કુગતિમાં પ્રવેશથી થનારા અનર્થસમૂહનો પ્રકૃષ્ટ ઉચ્છેદ થાય છે. (૨૩)
ततोऽपि उपक्रियमाणभव्यप्राणिनां यत् स्यात् तदाह
सानुबन्धसुखभाव उत्तरोत्तरः प्रकामप्रभूतसत्त्वोपकाराय अवन्ध्यकारणं निवृतेः ॥२४॥५०५॥ इति ।।
सानुबन्धसुखभावः उत्तरोत्तरः उत्तरेषु प्रधानेषूत्तरः प्रधानः प्रकामः प्रौढः प्रभूतः अतिबहुः यः सत्त्वोपकारः तस्मै संपद्यते, स च अवन्ध्यकारणम् अवन्ध्यो हेतुः निर्वृतः निर्वाणस्य ।।२४।।
અનર્થોનો ઉચ્છેદ થવાથી પણ ઉપકાર કરાતા ભવ્ય પ્રાણીઓનું જે થાય છે
• मा अध्यायन। १७ । सूत्रमा उपयोगः उपजीवनम् मा प्रभा. ७५योगनो अर्थ 649वन કર્યો છે. એટલે ઉપજીવનનો અર્થ ઉપયોગ થાય.
393