________________
ધર્મબિંદુપ્રકરણ
છડૂઠો અધ્યાય
तेजः प्राप्नोति चारित्री सर्वदेवेभ्य उत्तमम् ॥६॥ इति ।
उक्तं निरूपितं भगवत्याम्, किमित्याह- मासादिपर्यायवृद्ध्या मासेन द्वाभ्यां त्रिभिरित्यादिक्रमेण पर्यायस्य वृद्धौ सत्यां यावद् द्वादशभिर्मासैः परं प्रकृष्टं तेजः चित्तसुखलाभलक्षणं प्राप्नोति अधिगच्छति चारित्री विशिष्टचारित्रपात्रं पुमान्, परत्वमेव व्यनक्ति- सर्वदेवेभ्यो भवनवासिप्रभृतिभ्योऽनुत्तरसुरावसानेभ्यः सकाशादुत्तमं सर्वसुरसुखातिशायीति भावः, भगवतीसूत्रं चेदम्
जे इमे अज्जत्ताए समणा निग्गंथा एते णं कस्स तेउल्लेसं वीतीवयंति? मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेउल्लेसं वीईवयइ, एवं दुमासपरियाए समणे निग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेउलेसं वीतीवयइ, तिमासपरियाए समणे निग्गंथे असुरकुमारिंदाणं देवाणं तेउलेसं वीतीवयइ, चउमासपरियाए समणे निग्गंथे चंदिमसूरियवज्जियाणं गहगण-नक्खत्त-तारारूवाणं जोतिसियाणं तेउलेसं वीईवयइ, पंचमासपरियाए समणे निग्गंथे चंदिम-सूरियाणं जोइसियाणं तेउलेसं वीतीवयइ, छम्मासपरियाए समणे निग्गंथे सोहम्मीसाणाणं तेउलेसं वीतीवयइ, सत्तमासपरियाए समणे निग्गंथे सणंकुमार-माहिंदाणं तेउलेसं वीईवयइ, अट्टमासपरियाए समणे निग्गंथे बंभलोग-लंतगदेवाणं तेउलेसं (वीईवयइ), नवमासपरियाए समणे निग्गंथे महासुक्क-सहस्साराणं देवाणं तेउलेसं (वीईवयइ), दसमासपरियाए समणे (निग्गंथे) आणय-पाणय-आरण-अच्चुआणं देवाणं तेउलेसं (वीईवयइ), एक्कारसमासपरियाए समणे (निग्गंथे) गेवेज्जाणं देवाणं (तेउलेसं वीईवयइ). वारसमासपरियाए (समणे निग्गंथे) अणुत्तरोववाइयाणं देवाणं तेउलेसं (वीईवयइ) तेण परं सुक्के सुक्काभिजाती भवित्ता सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ।।२१९।। भगवती० १४/९/५३७) त्ति ।।६।।
આનું જ સમર્થન કરતા ગ્રંથકાર કહે છે -
એકમાસ, બે માસ, ત્રણ માસ ઈત્યાદિ ક્રમથી ચારિત્રપર્યાયની વૃદ્ધિ થતાં બાર માસનો દીક્ષા પર્યાય થાય ત્યારે ચારિત્રી સર્વ દેવોથી ઉત્તમ પ્રકૃષ્ટ તેજને પામે છે એમ ભગવતી સૂત્રમાં કહ્યું છે. તેજ = ચિત્તસુખનો લાભ. ચારિત્રી = વિશિષ્ટ ચારિત્રપાત્ર પુરુષ. સર્વદવોથી = ભવનપતિથી આરંભી અનુત્તર સુધીના सहयोथी. उत्तम = सहयोना सुपथा. यढियातुं.
ભગવતી સૂત્રનો અર્થ આ પ્રમાણે છેઃ- શ્રી ગૌતમસ્વામી શ્રી મહાવીર સ્વામીને
333