SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ધર્મબિંદુપ્રકરણ છઠો અધ્યાય सिद्धौ साध्यायां विषये तदन्यसम्पादकाभावे तस्मात् निरपेक्षयतिधर्मोचितादन्यस्य साधोः परार्थसिद्धिसम्पादकस्याभावे प्रतिपत्तिप्रतिषेधाद् अङ्गीकरणनिवारणात, चकारो हेत्वन्तरसमुच्चये, तस्यैव च गुरुत्वम् (सू० ३७३) इति सण्टङ्क इति ।।१०।। જે નિરપેક્ષ યતિધર્મને યોગ્ય હોય તેને પણ, જો નિરપેક્ષયતિધર્મ સ્વીકારતી વખતે પરપરાર્થ સાધવાનો હોય = બીજાઓનું સમ્યગ્દર્શનાદિરૂપ મુખ્ય કાર્ય કરવાનું હોય, અર્થાત્ બીજાઓને સમ્યગ્દર્શન આદિ ધર્મ પમાડવાનો હોય, અને નિરપેક્ષ યતિધર્મને સ્વીકારનાર સાધુ સિવાય બીજો કોઈ સાધુ એ પરપરાર્થ સાધી શકે તેમ ન હોય = બીજાઓને સમ્યગ્દર્શન આદિ પમાડી શકે તેમ ન હોય, તો નિરપેક્ષ યતિધર્મ સ્વીકારવાનો નિષેધ હોવાથી પરોપકાર સર્વ ધર્માનુષ્ઠાનોથી ઉત્તમ छ. • (१०) इत्थं सापेक्षयतिधर्मयोग्यमुक्त्वा निरपेक्षयतिधर्मयोग्यं वक्तुमाहनवादिपूर्वधरस्य तु यथोदितगुणस्यापि साधुशिष्यनिष्पत्तौ साध्यान्तराभावतः सति कायादिसामर्थ्ये सद्धीर्याचारासेवनेन तथा प्रमादजयाय सम्यगुचितसमये आज्ञाप्रामाण्यतस्तथैव योगवृद्धेः प्रायोपवेशनवच्छ्रेयानिरपेक्षयतिधर्मः ॥११॥३७८॥ इति । नवादिपूर्वधरस्य तु यथोदितगुणस्यापि तत्र कल्याणाशयस्य' इत्यादिसूत्रनिरूपितगुणस्य, किं पुनस्तदन्यगुणस्येत्यपिशब्दार्थः, साधुशिष्यनिष्पत्ती आचार्योपाध्याय-प्रवर्ति-स्थविरगणावच्छेदकलक्षणपदपञ्चकयोग्यतया साधूनां शिष्याणां निष्पत्तौ सत्यां साध्यान्तराभावतः साध्यान्तरस्य निरपेक्षधर्मापेक्षया आर्यापरिपालनादिरूपस्य अभावतः अभवनेन सति विद्यमाने कायादिसामर्थ्य वज्रर्षभनाराचसंहननशरीरतया वज्रकुड्यसमानधृतितया च महति काय-मनसोः समर्थभावे सति सद्वीर्याचारासेवनेन, सतो विषयप्रवृत्ततया सुन्दरस्य वीर्याचारस्य सामर्थ्यागोपनलक्षणस्य निषेवणेन, तथा प्रमादजयाय, तथा तेन निरपेक्षयतिधर्मप्रतिपत्तिप्रकारेण यः प्रमादस्य निद्रादेः जयः अभिभवस्तदर्थं सम्यक् शास्त्रोक्तनीत्या तपः-सत्त्व-सूत्रैकत्व-बललक्षणाभिः पञ्चभिस्तुलनाभिरात्मानं तोलयित्वा उचितसमये तिथि-वार-नक्षत्र-योग-लग्नशुद्धिलक्षणे आज्ञाप्रामाण्यतः आज्ञैवात्रार्थे प्रमाणमिति • આ જ ગ્રંથના બીજા અધ્યાયના છેલ્લા શ્લોકમાં પણ પરોપકારનું મહત્ત્વ જણાવ્યું છે. ૨૯૯
SR No.023409
Book TitleDharmbindu Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSarvoday Parshwanath Charitable Trust
Publication Year1996
Total Pages450
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy