________________
ધર્મબિંદુપ્રકરણ
ચોથો અધ્યાય
अर्हः प्रवज्यार्हो वक्ष्यमाण एव अर्हस्य प्रव्रज्यादानयोग्यस्य वक्ष्यमाणगुणस्यैव गुरोः समीपे पार्श्वे विधिना वक्ष्यमाणेनैव प्रव्रजितः गृहीतदीक्षः यतिः मुनिरित्युच्यते इति ॥२॥
હવે યતિનું જ વર્ણન કરે છે -
જે પ્રવજ્યાને યોગ્ય હોય અને પ્રવજ્યા આપવાને યોગ્ય એવા ગુરુની પાસે વિધિથી દીક્ષા લીધી હોય તે સાધુ કહેવાય. પ્રવ્રજ્યાને યોગ્ય કોણ છે? કેવા ગુરુ પ્રવ્રજ્યા આપવાને યોગ્ય છે? પ્રવજ્યા આપવાનો વિધિ શો છે? એ બધું હવે પછી ४ उवाशे. (२)
'यथोद्देशं निर्देशः' इति न्यायात् प्रव्रज्याहमेवाभिधित्सुराह___ अथ प्रव्रज्याहः- आर्यदेशोत्पन्नः १, विशिष्टजाति - कुलान्वितः २, क्षीणप्रायकर्ममलः ३, तत एव विमलबुद्धिः ४, 'दुर्लभं मानुष्यम्, जन्म मरणनिमित्तम्, सम्पदश्चलाः, विषया दुःखहेतवः, संयोगे वियोगः, प्रतिक्षणं मरणम्, दारुणो विपाकः' इत्यवगतसंसारनैर्गुण्यः ५, तत एव तद्विरक्तः ६, प्रतनुकषायः ७, अल्पहास्यादिः ८, कृतज्ञः ९, विनीतः १०, प्रागपि राजा-ऽमात्य-पौरजनबहुमतः ११, अद्रोहकारी १२, कल्याणाङ्गः १३, श्राद्धः १४, स्थिरः १५, समुपसम्पन्न १६ श्चेति ॥३॥२२९॥ इति ।
एतत् सर्वं सुगमम्, परम् अथेत्यानन्तर्यार्थः, प्रव्रजनं पापेभ्यः प्रकर्षण शुद्धचरणयोगेषु व्रजनं गमनं प्रव्रज्या, तस्या अर्हः योग्यः प्रव्रज्याझे जीवः, कीदृशः इत्याह- आर्यदेशोत्पत्रः मगधाद्यर्धषड्विंशतिमण्डलमध्यलब्धजन्मा, तथा विशिष्टजाति - कुलान्वितः विशुद्धवैवायचतुर्वर्णान्तर्गतमातृ-पितृपक्षरूपजाति-कुलसम्पन्नः, तथा क्षीणप्रायकर्ममलः, क्षीणप्रायः उत्सन्नप्रायः कर्ममलो ज्ञानावरण-मोहनीयादिरूपो यस्य स तथा, तत एव विमलबुद्धिः यत एव क्षीणप्रायकर्ममलः तत एव हेतोर्विमलबुद्धिः निर्मलीमसमतिः, प्रतिक्षणं मरणमिति समयप्रसिद्धावीचिमरणापेक्षयेति, पठ्यते च
૨ ૧૪