________________
१०८
गाथार्थः ॥२३॥
तत्र तावत्तत्कालप्रभेदप्रदर्शनायाह
श्रीसिद्धप्राभृतं सटीकम्
जम्मणसाहरणेणं, दुविहो जम्मेण तिविह कालेणं । ओसप्पिणिउस्सप्पिणि, तिरिए उभयस्स पडिसेहो ॥२४॥ “जम्मणे"त्यादि ॥ जम्मओ साहरणयो य दुविहो तक्कालो, सुसम - दूसमाजाओ जम्मओ । एवं सो पुणो दुविहो, जम्मेण सुसमदुसमा - दुसमसुसमासु जाओ । तिविहो सुसमदुसमादुसमसुसमासु जातो तासु चेव सिद्धो दुसमसुसमाए जाओ दूसमाए सिद्धो जहा जंबुणामो । दोसु वि ओसप्पिणीउस्सप्पिणीसु जायस्स तिरिक्खजोणियस्स 'उभयस्स पडिसेहो 'त्ति कालस्स दुविहजम्मतिविहकाललक्खणयस्सेति गाथार्थः ॥२४॥
अमुमेवार्थं वितन्वन्नाह
दोसु विसमासु जाया, सिज्झतोसप्पिणीए कालतिगे । तीसु य जाया उस्स-प्पणीऍ सिज्झति कालदुए ॥२५॥
1
" दोसु वि समासु जाया" इत्यादि ॥ व्याख्यातार्थौ भेदौ । एवं ताव 'ओसप्पिणीए, "तीसु य जाया उस्सप्पिणीए" तिसु अरएस दूसमाइसु जाया सिज्झति पुण कालदुए सुसमादुसमादिसु, जत्थ उभो उप्पण्णो । इति गाथार्थः ॥२५॥
संहरणस्य प्रभेदप्रदर्शनायाह
साहरणे भेयदुगं, णिव्वाघाए तहेव वाघाए । वाघाए सव्वसमा, णिव्वाघाएण जम्मसमा ॥२६॥
1
"साहरणे भेददुगं" इत्यादि । साहरणं - अन्नत्थ णयणं । द्वैविध्यमाह" णिव्वाघाए तहेव वाघाए" व्याहननं व्याघातः - यत्र सिद्धभावो व्याहन्यते एकान्तसुषमादि, तदन्यस्तु निर्व्याघातस्तत्रैव संड्रियत इति हृदयार्थः । शेषं गतार्थम् ॥२६॥
१. 'उस्सप्पिणीए' ख ग घ - पुस्तकेषु । २. 'दुसमासुसमादिसु' ङ पुस्तके | ३. पूर्ववाक्यगतादिशब्देन सुषमदुष्षमारकग्रहात् साधर्म्यमात्रदर्शनायैतत् ।