________________
२२० [ श्रीस्याद्यन्तरत्नाकरे-कारान्तं डोप्रत्ययान्तं प्रकरणा. ]
%3
शाङ्गरजग्धी, शाङ्गरजग्धा, जग्धशाङ्गरा । अत्र " जातिकाल." (३. ., १५२] इति कान्तजग्धस्य विकल्पेन पूर्वनिपातः ॥
पलाण्डभैक्षितोऽनया पलाण्डुमक्षिती, पलाण्डुभक्षिता ॥ पलाण्डुभक्षितोऽनेन पलाण्डुमक्षितः । पलाण्डुभक्षितम् । पुंसि 'जिन' (७४) वत् , क्लीने 'दर्शन' (१५६) वा रूपाणि ॥
(२५८) ईकारान्तः स्त्रीलिङ्गः 'सपत्नी' शब्दः । (समानः पतिरस्याः, समानस्य पतिरिति वा-सपत्नी)
एतद्पाणि तत साधनिका च 'नदी' (२२५) वत् । एवम्-एकपत्नी वीरपत्नी, पिण्डपस्नी, भ्रातृपत्नी, पुत्रपरनी च । षडेते सपल्यादयः ॥
शब्दसानिका त्वियम्-"सपत्न्यादौ" [२, ४, ५०] इत्यनेन सपरम्यादौ यः पतिशब्दस्तस्मात् त्रियां कीर्भवति, नकारश्चान्तादेशः । समुदायनिपातमं समानस्य +सभावार्थम् , "परतः स्त्री पुम्वत् ग्येकार्थेऽनू” [३, २, ४९] इति, "जातिश्च णि-तद्धितयस्वरे' [३, २, ५१] इति च प्राप्तस्य पुम्बद्भावस्य प्रतिषेधार्थ च ॥ सपत्नीभार्यः । सपत्न्या अयं सापत्रः ॥
समानः पतिरधिपो यस्य, समानस्य पतिरधिपोऽधिपं वा-सपतिः पुमान्, सपति कुलम् ॥ एकः पतिरस्याः, एकस्य पतिर्वा एकपत्नी स्त्री । वीरः , वीरस्य ,, -वीरपत्नी , । एतेषां भिन्नभिन्नलिने सम्भापिण्डः ..
व्यमाना अन्ये विग्रहास्तद्रूपाणि पिण्डस्य , =पिण्डपत्नी" च 'कन्यापति' (१८५) शब्दाभ्राता ,, भ्रातुः ,, भ्रातृपत्नी ,,
दवसेयानि ॥ पुत्रः , पुत्रस्य , पुत्रपत्नी ,
(२५९) ईकारान्तः स्त्रीलिङ्गः 'पाणीगृहीती' शन्दः ॥ (पाणिर्गृहीतोऽस्याः, पाणौ वा गृहीता-पाणिगृहीती)
एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवम्-करगृहीतीपाण्यात्ती-करात्तीप्रभृतयः ॥
+धर्मादिषु पस्नीशब्दस्याऽपाठादित्यर्थः ॥