________________
-२०४ [ श्रोस्याद्यन्तरत्नाकरे-ईकारान्तं डीप्रत्ययान्तं प्रकरणम् ।
कुमाणे
कुमार्यः
ष.
"
(२३९) ईकारान्तो नामधातुरूपः 'कुमारी' शब्दः ॥
पुंलिङ्गे स्त्रीलिङ्गे च रूपसाम्यम् , तथा हिवि० एकव० द्विव०
बहुव० प्र० कुमारी
कुमार्यः द्वि० कुमार्यम् १० कुमार्या कुमारीभ्याम्
कुमारीभिः च० कुमार्यै
कुमारीभ्यः प० कुमाः कुमार्योः
कुमारीणाम् स० कुमार्याम्
कुमारीषु सं० हे कुमारि हे कुमार्यों
हे कुमार्यः एवम्-गौरी-नदी-घाणीप्रमुखा नामधातुरूपाः शब्दा बोध्याः ॥
शब्दसाधनिका-नामधातुरूपस्य कुमारीशब्दस्य साधने किल पत्र प्रकारा भवन्ति । तद्यथा
१. कुमारीमिच्छतीति इच्छायाम् "अमाव्ययात् क्यन् च" [३, ४, २३] इति क्यनि कुमारीयति; कुमारीयतीति "किप्" [५, १, १४८] इति क्विपि
___ * ननु कुमारीशब्दो धातुर्वा नाम वा? यदि धातुस्तर्हि नामस्वाभावात् स्यायनुत्पत्तिः; यदि नाम तदा धातुस्वाभाद् “ योऽनेकस्वरस्य" [२, १, ५६] इत्याचप्रवृत्तिरिति चेन् ? सत्यम् । 'क्विबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते' इति न्यायाद् धातुत्वं नामत्वं चाऽबाधितमेव । तथा च विप्रत्ययान्ताः शब्दाः धातुत्वनामस्वयोः कायं लभन्ते इति । एवं प्रत्येकनामधातुस्थले बोध्यम् ॥ __ यद्यप्यनेन सूत्रेण नान्नः पराद्धातोः क्विप् भवति, तथाप्यस्मिन्नेव सूत्रे वृहद्वृत्तौ 'क्वचिद्' ग्रहणात् केवलाद्धातोरपि क्विप् भवति । तथा चायं क्विप्. प्रत्ययो भातो मत्वसम्पादकस्तस्य च सर्वापहारी लोपो बोभ्यः ।