SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२८ [श्रोस्याद्यन्तरत्नाकरे-आकारान्तं प्रकरणम् ] . . . ष० " . (१७१ ) आबन्तः स्त्रीलिङ्गः 'अम्बाडा' शब्दः । वि० एकव० . . द्विव० . बहुव० प्र. अम्बाडा अम्बाडे अम्बाडाः द्वि० अम्बाडाम् . . . " तृ० अम्बाडया अम्बाडाभ्याम् अम्बाडाभिः च. अम्बाडाय अम्बाडाभ्यः प० अम्बाडायाः " अम्बाडयोः अम्बाडानाम् . स० आम्बाडायाम् . अम्बाडासु सं० हे अम्बाडे , हे अम्बाडे हे अम्बाडाः ___२ अस्य शब्दस्य यद्यपि सर्वाणि रूपाणि दयावद् भवन्ति, तथापि “नित्यदिद्विस्वराम्बार्थस्य हस्वः ,' [ १, ४, ४३ ] इति सूत्रेण 'अम्बाडा' शब्दस्याम्बार्थत्वात हस्वस्वप्राप्तिः, तथापि तस्मिन्नेव सूत्रे द्विस्वरग्रहणादस्य च त्रिस्वरत्वेन हस्क्त्वाभावो-भवतीति प्रदर्शनार्थ पृथग् ग्रहणम् ॥ नित्यबहुवचनान्ता आबन्तास्त्रयः शब्दाः । (१७२)'वर्षा'शब्दः।। (१७३) मघा'शब्दः। (१७४) कृत्तिका शब्दः। प्र० वर्षाः मघा ... .. कृत्तिकाः द्वि० कृत्तिकाभिः कृत्तिकाभ्यः तृ० वर्षाभिः च० वर्षाभ्यः प० . , ष० वर्षाणाम् स० वर्षासु सं हे वर्षाः मघाभिः मघाभ्यः .".. मघानाम् मघासु हे मघाः कृत्तिकानाम् । कृत्तिकासु हे कृत्तिकाः ।
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy