________________
१२८
[श्रोस्याद्यन्तरत्नाकरे-आकारान्तं प्रकरणम् ]
.
. .
ष०
"
. (१७१ ) आबन्तः स्त्रीलिङ्गः 'अम्बाडा' शब्दः । वि० एकव० . . द्विव० . बहुव० प्र. अम्बाडा अम्बाडे
अम्बाडाः द्वि० अम्बाडाम् . . . " तृ० अम्बाडया अम्बाडाभ्याम् अम्बाडाभिः च. अम्बाडाय
अम्बाडाभ्यः प० अम्बाडायाः
" अम्बाडयोः
अम्बाडानाम् . स० आम्बाडायाम्
. अम्बाडासु सं० हे अम्बाडे , हे अम्बाडे हे अम्बाडाः ___२ अस्य शब्दस्य यद्यपि सर्वाणि रूपाणि दयावद् भवन्ति, तथापि “नित्यदिद्विस्वराम्बार्थस्य हस्वः ,' [ १, ४, ४३ ] इति सूत्रेण 'अम्बाडा' शब्दस्याम्बार्थत्वात हस्वस्वप्राप्तिः, तथापि तस्मिन्नेव सूत्रे द्विस्वरग्रहणादस्य च त्रिस्वरत्वेन हस्क्त्वाभावो-भवतीति प्रदर्शनार्थ पृथग् ग्रहणम् ॥
नित्यबहुवचनान्ता आबन्तास्त्रयः शब्दाः । (१७२)'वर्षा'शब्दः।। (१७३) मघा'शब्दः। (१७४) कृत्तिका शब्दः।
प्र० वर्षाः मघा ... .. कृत्तिकाः
द्वि०
कृत्तिकाभिः कृत्तिकाभ्यः
तृ० वर्षाभिः च० वर्षाभ्यः प० . , ष० वर्षाणाम् स० वर्षासु सं हे वर्षाः
मघाभिः मघाभ्यः .".. मघानाम् मघासु हे मघाः
कृत्तिकानाम् । कृत्तिकासु हे कृत्तिकाः
।