SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ दानादिप्रकरणे रोचिष्णुरत्नचयनिर्मि[२७-१]तनिर्मलाङ्गी स्फारां स्फुटस्फुरदुरुस्फुटिकां सुरूपाम् । श्रीराजपट्टघटितां प्रबलप्रवाला कार्तस्वरप्रवरभास्वरकान्तकायाम् ॥ ३० ॥ તેજસ્વી, રત્નોના સમૂહથી બનાવેલી, નિર્મળ અવયવોવાળી, વિસ્તૃત, સ્પષ્ટ સ્કુરાયમાન વિશાળ स्डूटिवाणी(?), सा२। ३५वाणी, श्री२५४५४थी બનાવેલી, દઢ પ્રવાલોથી બનાવેલી, શ્રેષ્ઠ-તેજસ્વી- સુંદર सुवानी बनेली...॥30॥ सद्रीतिका-रजत-दन्तमयीं महिष्ठां श्रेष्ठां गरिष्ठशुभकाष्ठकृतप्रतिष्ठाम् । ये मृण्मयीमपि तनिष्ठितनुं स्वशक्त्या निर्मापयन्ति विधिना प्रतिमां जिनस्य ॥ ३१ ॥ प्रशस्त रीति (?), यांही, थाहांतनी बनेटी, અત્યંત મોટી, શ્રેષ્ઠ, ગરિષ્ઠ પ્રશસ્ત લાકડા પર પ્રતિષ્ઠિત કરાયેલી, અથવા તો સાવ નાની કાયાવાળી માટીની ५५ प्रतिमाने ४मो यथाशति जनावावे छे.... ॥ ३१ ॥ वियोगदौर्भाग्यदरिद्रताव्यथां पराभवं दुस्सहदुःस्थताकथाम् ।
SR No.023406
Book TitleDanadi Prakaranam
Original Sutra AuthorN/A
AuthorSuracharya, Kalyanbodhisuri
PublisherJinshasan Aradhak Trust
Publication Year2010
Total Pages228
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy