SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ दानादिप्रकरणे कुम्भीपाकेन बध्यन्ते प्रास्फाल्यन्ते शिलातले । पील्यन्ते चित्रयन्त्रेषु परतन्त्रा यथेक्षवः ॥ ३९ ॥ વળી કુંભમાં નાખીને બાંધવામાં (પકાવવામાં) આવે છે. શિલાતલ પર જોરથી પછાડવામાં આવે છે. જાણે શેરડી હોય તેમ વિવશ જીવોને વિવિધ યંત્રોમાં पीली नवम भावे छे. ॥ ३८ ॥ इत्थं कदर्थनमनेकविधं सहन्ते यन्नारका नरककूपकमध्यमग्नाः । कालं प्रभूतमतिमात्रमनन्तरालं हिंसाफलं तदखिलं खलु खेलतीह ॥ ४० ॥ આ રીતે નરક-કૂવામાં પડેલા નારકો જે અનેક ५२नी ४४र्थनामीने सहन ७२ छे.. ५९॥ सुधी... वय्ये मातविना... अढ प्रभामा सउन छे. से मधु हिंसान ४ ३ छ. ॥ ४० ॥ जन्तूपघातजनितोत्कटपातकस्य मत्वा कटुं प्रकटमत्र विपाकमेनम् । भव्या भवन्तु भवसम्भवदुःखभीताः प्राणिप्रबन्ध[२१-१]परिरक्षणबद्धकक्षाः ॥ ४१ ॥ આ રીતે જીવ હિંસાથી થયેલા ઉગ્ર પાપનું આ
SR No.023406
Book TitleDanadi Prakaranam
Original Sutra AuthorN/A
AuthorSuracharya, Kalyanbodhisuri
PublisherJinshasan Aradhak Trust
Publication Year2010
Total Pages228
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy