SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ३७ तृतीयोऽवसरः जन्तूनां जीविते दत्ते किं न दत्तमिहापरम् । अपनीतेऽपनीतं वा तन्मूलमखिलं यतः ॥ १४ ॥ જીવોને જીવતદાન આપો, એટલે શું નથી આપ્યું? અને તેનું જીવિત હરી લો એટલે શું નથી કરી લીધું ? ॥२९॥ 3 धी वस्तुनी माघार वन ४ छे. ॥ १४ ॥ पुत्रं मित्रं कलत्राणि जीवितार्थेऽर्थसम्पदम् । त्यजन्ति जन्तवो जातु जीवितं न कथञ्चन ॥ १५ ॥ જીવન માટે જીવો પુત્ર, મિત્ર, પત્નીઓ અને ધનસંપત્તિને છોડી દે છે, પણ કોઈ રીતે કદી જીવિતને छोउ। तैयार थत। नथ.. ॥ १५ ॥ प्राणेभ्यो नापरं प्रेयो न पुण्यादपरं हितम् । न प्राणिरक्षणादन्यद् पु[१७-२]ण्यं जगति विद्यते ॥१६॥ પોતાના પ્રાણથી પણ વધુ કાંઇ પ્રિય નથી, પુણ્યથી વધુ કોઈ હિતકારક નથી, જીવરક્ષણ સિવાય ४तम टुं पुष्य नथी. ॥ १६ ॥ राज्यं प्राज्यं ललितललना मत्तमातङ्गपूगान् । भक्तान् पत्तीन् पवनजविनो वाजिनः स्यन्दनाँश्च । भाण्डागारं नगरनिकरं मेदिनीमन्यदिष्टं दिव्यं सर्वं तृणमिव जनो जीवितार्थे जहाति ॥ १७ ॥
SR No.023406
Book TitleDanadi Prakaranam
Original Sutra AuthorN/A
AuthorSuracharya, Kalyanbodhisuri
PublisherJinshasan Aradhak Trust
Publication Year2010
Total Pages228
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy