SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ९३ किज्चविवादविषयो विहाय लोकायतं विषयलोलम् । कर्मान्ये मन्यन्ते सामान्येनाऽऽस्तिकाः सर्वे ।। ५९ ।। पञ्चमोऽवसरः વળી આ વિષયમાં કોઈ વિવાદ પણ નથી. કારણ કે વિષયલંપટ ચાર્વાક સિવાય બાકીના સર્વ આસ્તિકો सामान्यथी अर्मने माने छे. ॥ ८ ॥ धर्माधर्मौ सुखदुःखसाधने धीधनैरभिदधा । तावपि विलोकितफलौ क्वचिदिह लोकेऽपि खलु कुशलैः ॥ ६० ॥ જ્ઞાનીઓએ કહ્યું છે કે ધર્મથી સુખ મળે છે અને પાપથી દુ:ખ મળે છે. આ લોકમાં પણ ક્યાંક दुशणभ्नोखे तेमनुं इज भेयुं छे. ॥ ६० ॥ संयमभाजो जनजनितपूजना भाजनं जना यशसाम् । दृश्यन्ते द्वन्द्वद्वयवियोगिनो योगिनः सुखिनः ॥ ६१ ॥ संयमी, सोम्यूभपात्र, यशना लाउन, बने પ્રકારના દ્વન્દ્વથી રહિત એવા યોગીજનો સુખી દેખાય 19. 11 €9 11 आरम्भे संरम्भात् परिग्रहे चाऽऽग्रहा (द्) द्विधा द्वन्द्रः । तनुचित्तसङ्गतो वा न सङ्गतस्त्यक्तसङ्गानाम् ॥ ६२ ॥
SR No.023406
Book TitleDanadi Prakaranam
Original Sutra AuthorN/A
AuthorSuracharya, Kalyanbodhisuri
PublisherJinshasan Aradhak Trust
Publication Year2010
Total Pages228
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy