________________
२८
८४
सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम्
૧૯૯ षट्संयोगाः ५६ सप्तभिर्गुणिताः ३९२, सप्तसंयोगे २८, सर्वे ५००५, दशकप्रवेशेऽसंयोगे ७, द्विकसंयोगाः ९ एकविंशत्या गुणिताः १८९, त्रिकसंयोगाः ३६ पञ्चत्रिंशता गुणिताः १२६०, चतुःसंयोगाः ८४ पञ्चत्रिंशता गुणिताः २९४०, पञ्चसंयोगाः १२६ एकविंशत्या गुणिताः २६४६, षट्संयोगाः १२६ सप्तगुणिताः ८८२, सप्तसंयोगाः ८४ एकगुणितास्तावन्त एव, सर्वे ८००८ ।। १८ ।।
(एकप्रवेशादिभङ्गसङ्ख्या परिमाणम् ) एकप्रवेशे भङ्गाः द्विप्रवेशे भङ्गाः त्रिप्रवेशे भङ्गाः चतुःप्रवेशे भङ्गाः २१० पञ्चप्रवेशे भङ्गाः ४६२ षट्प्रवेशे भङ्गाः ९२४ सप्तप्रवेशे भङ्गाः
१७१६ अष्टप्रवेशे भङ्गाः
३००३ नवप्रवेशे भङ्गाः
५००५ दशप्रवेशे भङ्गाः ८००८
१९४४७ (नरकसत्कासंयोगादिभङ्गकयन्त्रकम्) | अ./ द्वि. त्रि. च.| पं. | ष. स.| | १ | १ |१/१ | १ | १ | १ |
१ १ १ १ | १ १
१
।
१।
१
१
।
१
१
२१३५३५ २१ ७ १