SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ૧૯૮ सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम् द्विकत्रिकाभ्यां १५, एवं द्विकादिचतुष्कान्तैः ३५, द्विकादिपञ्चकान्तैः ७० सर्वे १२६ । सप्तसंयोग एककेन सह १, द्विकेन ६, द्विकत्रिकाभ्यां २१, द्विकत्रिकचतुष्कैः सञ्चार्यमाणैः सह ५६, सर्वे ८४ ।। १७ ।। संजोगगुणिअभंगा, कायव्वा सव्वमेव परिमाणं । उत्तरभंगाणं इह, णठुद्दिट्ठा य कायव्वा ।। १८ ।। व्याख्या - संयोगगुणिता भङ्गा कर्त्तव्याः, उत्तरभङ्गानां सर्वं परिमाणं भवेत्, तद्यथा-एकप्रवेशे भङ्गाः ७, द्विप्रवेशेऽसंयोगे भङ्गाः ७, द्विकसंयोग एक एव, द्विकसंयोगे भङ्गाः २१, तैरेको गुणितस्तावन्त एव भवन्ति २१, सर्वे २८ । त्रिप्रवेशेऽसंयोगे भङ्गाः ७, द्विकसंयोगौ द्वौ, तौ भगैरेकविंशत्या गुणितौ जाताः ४२, त्रिकसंयोग एक एव, भङ्गाः ३५, तैर्गुणितः भङ्गाः ३५ भवन्ति, सर्वे ८४ । चतुःप्रवेशे असंयोगे ७, द्विकसंयोगाः ३, भङ्गरेकविंशत्या गुणिता जाताः ६३, त्रिकसंयोगाः ३ भङ्गः पञ्चत्रिंशता गुणिताः १०५, चतुःसंयोग एक एव पञ्चत्रिंशता गुणिता जाताः ३५, सर्वे २१०। पञ्चकप्रवेशेऽसंयोगे ७, द्विकसंयोगाः ४ भङ्गरेकविंशत्या गुणिता जाताः ८४, त्रिकसंयोगाः ६ पञ्चत्रिंशता गुणिताः २१०, चतुःसंयोगाः ४ पञ्चत्रिंशता गुणिताः १४०, पञ्चकसंयोग एक एव, (भङ्गाः २१, तैर्गुणितः) भङ्गा २१, सर्वे भङ्गाः ४६२ । षट्प्रवेशेऽसंयोगे ७, द्विकसंयोगाः ५, (भङ्गाः २१, तैः) भङ्गैर्गुणिताः १०५, त्रिकसंयोगाः १०, (भङ्गाः ३५, तैः) भङ्गैर्गुणिताः ३५०, चतुःसंयोगाः १०, पञ्चत्रिंशता गुणिताः ३५०, पञ्चकसंयोगाः ५, एकविंशत्या गुणिता जाताः १०५, षट्संयोग एक एव सप्तगुणाः ७, सर्वे भङ्गाः ९२४ । सप्तप्रवेशेऽसंयोगे ७, द्विकसंयोगाः ६ एकविंशत्या गुणिताः १२६, त्रिकसंयोगाः १५ पञ्चत्रिंशता गुणिताः ५२५, चतुःसंयोगा: २० पञ्चत्रिंशता गुणिताः ७००, पञ्चसंयोगाः १५ एकविंशत्या गुणिताः ३१५, षट्संयोगाः ६ भङ्गः सप्तभिर्गुणिताः ४२, सप्तसंयोग एक एव, सङ्घ १७१६ । अष्टप्रवेशेऽसंयोगे ७, द्विकसंयोगाः ७ एकविंशत्या गुणिताः १४७, त्रिकसंयोगाः २१ पञ्चत्रिंशता गुणिताः ७३५, चतुःसंयोगाः ३५ पञ्चत्रिंशता गुणिताः १२२५, पञ्चकसंयोगाः ३५ एकविंशत्या गुणिताः ७३५, षट्संयोगाः २१ सप्तगुणाः १४७, सप्तसंयोगाः ७ एकगुणाः सप्तैव, सर्वे ३००३ भवन्ति । नवप्रवेशेऽसंयोगे ७, द्विकसंयोगाः ७ एकविंशत्या गुणिताः १६८, त्रिकसंयोगाः २८ पञ्चत्रिंशता गुणिताः ९८०, चतुःसंयोगाः ५६ पञ्चत्रिंशता गुणिताः १९६०, पञ्चकसंयोगाः ७० एकविंशत्या गुणिताः १४७०,
SR No.023405
Book TitlePadarth Prakash Part 17
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy