SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ૧૯૩ सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम् पंचपवेसि दुजोए, संजोगा इह हवंति चत्तारि । तिगजोए छज्जोआ, चउसंजोगा य चत्तारि ।। ६ ।। व्याख्या - 'पंचपवेसि' त्ति पञ्चानां प्रवेशे चत्वारो द्विकसंयोगा भवन्ति, तद्यथा - २३ ३२ ४|१ त्रिकयोगे षट्संयोगा भङ्गा भवन्ति, तद्यथा - |१|१| ३ | १२ | २ २|१२ २२१ ३११ चतुष्कसंयोगाश्चत्वारो भवन्ति, तद्यथा - १|१|१२| |१|१|२|१ |१|२|१|१ |२|१|११| इग पंचगसंजोगो, छपवेसे पंच हुंति दुगजोगा । तिगजोगा दस चेव य, चउक्कसंजोग दस एव ।। ७।। व्याख्या - पञ्चकसंयोग एक एव, तद्यथा- १|१|१११ षट्प्रवेशे पञ्च द्विकसंयोगा भवन्ति, तद्यथा - [१५] २४ | Irm][3 ३
SR No.023405
Book TitlePadarth Prakash Part 17
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy