________________
૧૯૩
सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम्
पंचपवेसि दुजोए, संजोगा इह हवंति चत्तारि । तिगजोए छज्जोआ, चउसंजोगा य चत्तारि ।। ६ ।।
व्याख्या - 'पंचपवेसि' त्ति पञ्चानां प्रवेशे चत्वारो द्विकसंयोगा भवन्ति,
तद्यथा -
२३
३२
४|१
त्रिकयोगे षट्संयोगा भङ्गा भवन्ति, तद्यथा -
|१|१| ३ | १२ | २ २|१२
२२१ ३११
चतुष्कसंयोगाश्चत्वारो भवन्ति, तद्यथा - १|१|१२|
|१|१|२|१ |१|२|१|१
|२|१|११| इग पंचगसंजोगो, छपवेसे पंच हुंति दुगजोगा । तिगजोगा दस चेव य, चउक्कसंजोग दस एव ।। ७।। व्याख्या - पञ्चकसंयोग एक एव, तद्यथा- १|१|१११
षट्प्रवेशे पञ्च द्विकसंयोगा भवन्ति, तद्यथा - [१५]
२४
|
Irm][3
३