SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ૧૯૨ सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम् १, इत्यादिभङ्गप्रस्ताराज्ज्ञेयम् । प्रथमनरकेण सह भङ्गाः ६, द्वितीयेन सह १ एकः । सप्तसंयोगे भङ्गक एक एव प्रथमनरकेण सह, प्र-द्वि-तृ-च-पं-षसप्तमेषु इति प्रस्तारवशाज्ज्ञेयम् ।। २ ।। अधुना संयोगमधिकृत्याह एकपवेसे सत्त य, दुपवेसे सत्त ते असंजोगे । दुगसंजोगो एगो, भंगगुणा जोगा कायव्वा ।। ३ ।। व्याख्या . एकप्रवेशे भङ्गाः सप्तैव, द्विप्रवेशेऽसंयोगे भङ्गाः सप्तैव, द्विकयोगे संयोग एक एव । स्थापना चेयम् - ११ भङ्गगुणा योगाः कर्त्तव्याः, किमुक्तं भवति ? यत्र यत्र द्विकयोगादिका यावन्तो यावन्तो भङ्गा भवन्ति तद्गुणाः कर्त्तव्याः ।। ३ ।। तिपवेसे इगजोगे, सत्त य भंगा इमेव सव्वत्थ । दुगजोगे संजोगा, दो चेव हवंति नायव्वा ।। ४ ।। व्याख्या - त्रिप्रवेशे एकयोगे असंयोगे भङ्गाः सप्त ७, एवं सर्वत्र चतुःप्रवेशादिषु ज्ञातव्यम् । असंयोगे भङ्गाः ७-७, द्विकसंयोगे द्वौ संयोगौ भवतः, स्थापना चेयम् - [१२] ।। ४ ।। | २१ तिगसंजोगे एगो, चउण्ह य पवेसि तिण्णि दुअजोगा | तिय जोगा तिन्नेव य, चउसंजोगो भवे एगो ।। ५ ।। व्याख्या - त्रिकसंयोग एक एव, स्थापना -१११ 'चउण्ह' त्ति चतुर्णां प्रवेशे त्रयो द्विकसंयोगा भवन्ति – ||३| २२ |३|१ त्रिकसंयोगे त्रय एव, तद्यथा - |१|२|१| |२|११ चतुष्कसंयोगे एक एव – 9999 ।५।।
SR No.023405
Book TitlePadarth Prakash Part 17
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy