________________
प्रस्तावना
अस्य प्रस्तुतप्रकरणस्यास्या अवचूर्याश्च प्रणेतारः कदा कतमं महिमण्डलं मण्डयामासुः इत्येतद्विषयस्य निर्णयस्तु कर्त्तुं न पार्यते, प्रकरणेऽस्मिन् स्वकीयाभिधेयस्य कुत्राप्यनभिधानात् । परं नार्वाचीनं विक्रमार्कीयपञ्चदशशताब्द्यां लिखितपुस्तकोपलम्भात् ।
प्रकरणेऽस्मिन् प्रकरणकारैः सम्यक्त्वमूलद्वादशव्रतानां श्रावकव्रतानां षड्भङ्ग्यादिभेदेन भङ्गाः स्फुटतया प्रदर्शिताः सन्ति ।
"
अस्य संशोधनसमये सप्त पुस्तकानि समुपलब्धानि तेषु केषुचित् पुस्तकेष्ववचूर्याः पाठो न्यूनाधिको दृश्यते, परमस्माभिस्तु बहुपुस्तकसङ्गतपाठ एवादृतः । एतत्पुस्तकसप्तकाधारेण संशोधितेऽप्यत्र निबन्धे यत्र क्वचनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं सदयहृदयैरिति प्रार्थयते
प्रकल्पिताञ्जलिः प्रवर्त्तकपादपाथोजपरागः चतुरविजयो मुनिः ।