________________
श्राव प्रशस्ति . ३४० कुसुमैर्मालतीकुसुमादिभिर्वासितानां भावितानां तिलानां तैलमपि जायते सुगन्धि तद्गन्धवदित्यर्थः एतदुपमैव बोधिरिति अनेनोक्तप्रकारेणोपमा यस्याः सा तथा प्रज्ञप्ता वीतरागैरर्हद्भिरिति ॥ ३८७ ॥
ગાથાર્થ– ટીકાર્થ– માલતી વગેરે પુષ્પોથી વાસિત થયેલા તલનું તેલ પણ સુગંધી (=પુષ્પોની ગંધવાળું) થાય છે. વીતરાગ ભગવાને બોધિને આવી ઉપમાવાળી કહી છે.
અહીં ભાવાર્થ આ છે– જેમ માલતી વગેરે પુષ્પોથી વાસિત થયેલ તલનું તેલ પણ સુગંધી થાય છે તેમ ક્ષમાદિ ધર્મથી મળતા ફળની વિચારણા કરવાથી આત્મા ક્ષમાદિ ધર્મની ભાવનાથી વાસિત થાય છે. એથી પરલોકમાં પણ ધર્મની પ્રાપ્તિ થાય છે. (૩૮૭)
कुसुमसमा अब्भासा, जिणधम्मस्सेह हुंति नायव्वा । तिलतुल्ला पुण जीवा, तिल्लसमो पिच्च तब्भावो ॥ ३८८ ॥ [कुसुमसमा अभ्यासा जिनधर्मस्य इह भवन्ति ज्ञातव्याः तिलतुल्याः पुनर्जीवाः तैलसमः प्रेत्य तद्भावः ॥ ३८८ ॥]
कुसुमसमाः कुसुमतुल्या अभ्यासा जिनधर्मस्य क्षान्त्यादेरिह जन्मनि भवन्ति ज्ञातव्याः तिलतुल्याः पुनर्जीवा भाव्यमानत्वात् तैलसमः प्रेत्य तद्भावो जन्मान्तरे बोधिभाव इति ॥ ३८८ ॥
ગાથાર્થ ટીકાર્થ- અહીં જિને કહેલા ક્ષમાદિ ધર્મનો અભ્યાસ પુષ્પતુલ્ય જાણવો. જીવો તલ સમાન જાણવા. કારણ કે જીવ ભાવિત ७२।५ छे. मातरम पोधिनी प्रालि तेस समान छ. (3८८)
बोधिफलमाहइय अप्परिवडियगुणाणुभावओ बंधहासभावाओ । पुव्विल्लस्स य खयओ, सासयसुक्खो धुवो मुक्खो ॥ ३८९ ॥ [एवं अप्रतिपतितगुणानुभावतः बन्धहासभावात् । प्राक्तनस्य च क्षयात् शाश्वतसौख्यो ध्रुवो मोक्षः ॥ ३८९ ॥]
एवमुक्तेन प्रकारेण अप्रतिपतितगुणानुभावतः सततसमवस्थितगुणसामर्थ्येन बन्धहासात्प्रायो बन्धाभावादित्यर्थः प्राक्तनस्य च बन्धस्य क्षयात् तेनैव सामर्थ्येन एवमुभयथा बन्धाभावे शाश्वतसौख्यो ध्रुवो मोक्षोऽवश्यंभावीति ।। ३८९ ॥