________________
શ્રાવક પ્રજ્ઞપ્તિ - ૩૦૮ [केचन भणन्ति गृहिणः त्रिविधं त्रिविधेन नास्ति संवरणम् । तन्न यतो निर्दिष्टं प्रज्ञप्तौ विशिष्य ॥ ३३३ ॥]
केचनाहन्मतानुसारिण एवापरिणतसिद्धान्ता भणन्ति, किं गृहिणः त्रिविधं न करोतीत्यादि त्रिविधेन मनसेत्यादिना नास्ति संवरणं न विद्यते प्रत्याख्यानं, तन्न तदेतदयुक्तं, किमिति यतो निर्दिष्टं प्रज्ञप्तौ भगवत्यां विशेषः (विशिष्य ?) अविषये "तिविहं पि" इत्यादिनेति ॥ ३३३ ॥
આ પ્રમાણે નિશ્ચિત થયે છતેગાથાર્થ– કોઈ કહે છે કે ગૃહસ્થને ત્રિવિધ-ત્રિવિધથી પચ્ચકખાણ ન હોય. આ તેમનું કહેવું યુક્ત નથી. કારણ કે ભગવતી સૂત્રમાં વિશેષથી કહેવામાં આવ્યું છે કે ગૃહસ્થ પોતાના ક્ષેત્રથી (=ભરતક્ષેત્રના મધ્યખંડથી) બહારના ક્ષેત્રની અપેક્ષાએ ત્રિવિધ-ત્રિવિધથી પચ્ચકખાણ 3री श: छ.
ટીકાર્થ– કોઈ=જેમને સિદ્ધાંત પરિણમ્યો નથી એવા જિનમતના અનુયાયીઓ જ. त्रिवि५- ४२j-न ७२व-न अनुमोj. त्रिविषयी मन-वयन-आयाथी. (333) आहता कह निज्जुत्तीए, णुमतिनिसेहु त्ति से सविसयम्मि । सामन्ने वान्नत्थ उ, तिविहं तिविहेण को दोसो ॥ ३३४ ॥ [तत्कथं नियुक्तौ अनुमतिनिषेध इति स स्वविषये । सामान्ये वा अन्यत्र तु त्रिविधं त्रिविधेन को दोषः ॥ ३३४ ॥] यद्येवं तत्कथं निर्युक्तौ प्रत्याख्यानसंज्ञितायां अनुमतिनिषेध इति "दुविहं तिविहेण पढमउ" इत्यादिवचनेन । अत्रोच्यते- स स्वविषये यत्रानुमतिरस्ति तत्र तनिषेधः सामान्ये वा प्रत्याख्याने स इति, अन्यत्र तु विशेषे स्वयंभूरमणजलधिमत्स्यादौ त्रिविधं त्रिविधेन कुर्वतः को दोषो, न कश्चिदिति ॥ ३३४ ॥
48 (प्रन-उत्तर) 53 छ