________________
श्राव प्रशप्ति . 3०४ २/९, ण कारवेइ करंतं पि नाणुजाणइ तइओ ३/१०; चउत्थो मूलभेओ ।४। इदानीं पंचमो, न करेइ न कारवेइ मणेणं वायाए एक्को १/११, न करेइ करंतं नाणुजाणइ २/१२, ण कारवेइ करंतं नाणुजाणइ ३/१३, एए तिन्नि वि भंगा मणेणं वायाए लद्धा; अन्ने वि तिन्नि मणेणं काएण य एवमेव लब्भंति ४/१४, ५/१५, ६/१६; तहा अवरे वि वायाए कारण य लब्भंति ७/१७, ८/१८, ९/१९; एवमेव एते सव्वे नव, पंचमोऽप्युक्तो मूलभेदः ।५। इयाणिं छट्ठो, ण करेइ ण कारवेइ मणेणं एक्को १/२०, तहा ण करेइ करंतं पि नाणुजाणइ मणेणं २/२१, ण कारवेइ करंतं नाणुजाणइ मनसैव तृतीय ३/२२; एवं वायाए ४/२३, ५/२४, ६/२५; काएण य ७/२६, ८/२७, ९/२८; सव्वे नव, उक्तो षष्ठो मूलभेदः ।६। इदानीं सप्तमोऽभिधीयते, ण करेइ मणेणं वायाए काएण य एक्को १/२९, एवं ण कारवेइ मणाईहिं २/३०, करंतं णाणुजाणइ ३/३१; १७। इदानीमष्टमो भण्यते न करेइ मणेण वायाए एक्को १/३२, तहा मणेण काएण य २/३३, तहा वायाए कारण य ३/३४; एवं न करावेइ ४/३५, ५/३६, ६/३७; करंतं नाणुजाणइ ७/३८, ८/३९, ९/४०; सव्वे वि णव ।८। इदानीं नवमो भण्यते न करेइ मणेणं १/४१, न कारवेइ २/४२, करंतं नाणुजाणइ ३/४३, एवं वायाए वि ४/४४, ५/४५, ६/४६; काएण वि ७/४७, ८/४८, ९/४९; सव्वे वि नव नवमो मूलभेदः ।९। आगतगुणनेदानी क्रियते ॥
लद्धफलमाणमेयं, भंगाउ भवंति अउणपन्नासं । तीयाणागयसंपयगुणियं कालेण होइ इमं ॥ सीयालं भंगसयं, कह कालतिएण होइ गुणणाउ । तीयस्स पडिक्कमणं, पच्चुप्पन्नस्स संवरणम् ॥ पच्चक्खाणं व तहा, होइ य एस्सस्स एस गुणणाओ । कालतिएण य भणियं, जिणगणहरवायगेहिं च ॥ इति ॥ ३३० ॥ विधिने ४ छ
ગાથાર્થ–યોગોના ત્રણ ત્રિક, ત્રણ દ્રિક, ત્રણ એક એક તથા કરણના ત્રણ, मे, मे, , , , , , मे छे. मन-वयन-14। ४२९॥ छे.