________________
શ્રાવક પ્રજ્ઞપ્તિ ૦ ૨૪૪
वर्जनमिह पूर्वोक्तं उपयुक्त इत्यादिना ग्रन्थेन (१०८ गाथा), किमेतद्वर्ण्य इत्याशङ्कयाह— पापमिदं परदारासेवनं जिनवरैः प्रज्ञप्तं तीर्थकरगणधरैः प्ररूपितमिति, किंविशिष्टं ? रागादीनां निदानं कारणं, किंविशिष्टानां ? भवपादपबीजभूतानां रागादीनामिति ॥ २७१ ॥
ગાથાર્થ– ટીકાર્થ— પૂર્વે (૧૦૮મી ગાથામાં) કહ્યું છે તેમ મનથી પણ ૫૨સ્ત્રીસેવન ન કરવું. કારણ કે તીર્થંકર-ગણધરોએ પરસ્ત્રીસેવનને પાપ કહ્યું છે. તથા પરસ્ત્રીસેવન રાગ આદિનું કારણ છે. રાગાદિ દોષો लव३५ वृक्षनां जीभे छे. (२७१)
?
पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं । संपुन्नपालणट्ठा, परिहरियव्वा पयत्तेणं ॥ २७२ ॥
पूर्ववत् (२५७)
ગાથાર્થ– વ્રતને સ્વીકારીને તેના અતિચારોને યથાપ્રકાર જાણીને સંપૂર્ણ પાલન માટે પ્રયત્નથી સર્વ પ્રકારોથી અતિચારો તજવા જોઇએ. ટીકાર્થ— ૨૫૭મી ગાથાના ટીકાર્થ પ્રમાણે છે. (૨૭૨)
अतीचारानाह—
इत्तरियपरिग्गहियापरिगहियागमणणंगकीडं च । परवीवाहकरणं कामे तिव्वाभिलासं च ॥ २७३ ॥
[ इत्वरपरिगृहीतापरिगृहीतागमनानङ्गक्रीडाः च । परविवाहकरणं कामे तीव्राभिलाषः च ॥ २७३ ॥]
इत्वरपरिगृहीतागमनं स्तोककालपरिगृहीतागमनं भाटीप्रदानेन कियन्तमपि कालं स्ववशीकृतवेश्यामैथुनसेवनमित्यर्थः ॥१॥ अपरिगृहीतागमनं अपरिगृहीता नाम वेश्या अन्यसक्तागृहीतभाटी कुलाङ्गना वा अनाथेति तद्गमनं यथाक्रमं स्वदारसंतोषवत्परदारवर्जिनोरतीचारः ॥२॥ अनङ्गक्रीडा नाम कुचकक्षोरुनाभिवदनांतरक्रीडा तीव्रकामाभिलाषेण वा परिसमाप्तसुरतस्याप्याहार्यैः स्थूलकादिभिर्योषिदवाच्यप्रदेशासेवनमिति ॥३॥ परविवाहकरणमन्यापत्यस्य कन्याफललिप्सया स्नेहसंबन्धेन वा विवाहकरणं । स्वापत्येष्वपि सङ्ख्याभिग्रहो न्याय्य इति ॥ ४ ॥ कामे तीव्राभिलाषश्चेति सूचनात्कामभोगतीव्राभिलाषः,