________________
શ્રાવક પ્રજ્ઞપ્તિ ૦ ૨૩૪
आह चपरिसुद्धजलग्गहणं, दारुयधनाइयाण तह चेव । गहियाण वि परिभोगो, विहीइ तसरक्खणट्टाए ॥ २५९ ॥ [परिशुद्धजलग्रहणं दारुधान्यादीनां तथैव च । गृहीतानामपि परिभोगो विधिना त्रसरक्षणार्थम् ॥ २५९ ॥] परिशुद्धजलग्रहणं वस्त्रपूतत्रसरहितजलग्रहणमित्यर्थः, दारुधान्यादीनां च तथैव परिशुद्धानां ग्रहणं अनीलाजीर्णानां दारूणां, अकीटविशुद्धस्य धान्यस्य आदिशब्दात्तथाविधोपस्करपरिग्रहः । गृहीतानामपि परिभोगो विधिना कर्तव्यः परिमितप्रत्युपेक्षितादिना, किमर्थं ? सरक्षणार्थं द्वीन्द्रियादिपालनार्थमिति ॥ २५९ ॥ (व्रतनी शुद्धि माट) ४ छ
ગાથાર્થ-ત્રસ જીવોની રક્ષા માટે પરિશુદ્ધ જળગ્રહણ કરવું, કાષ્ઠ-ધાન્યાદિ પરિશુદ્ધ ગ્રહણ કરવાં. ગ્રહણ કરેલાં તેમનો પરિભોગ વિધિથી કરવો.
ટીકાર્થ– વસ્ત્રથી ગાળેલું (એથી) ત્રસરહિત પાણીનું ગ્રહણ કરવું. લીલાં અને જીર્ણ ન હોય તેવાં કાષ્ઠો ગ્રહણ કરવાં. કીડાથી રહિત ધાન્ય ગ્રહણ કરવું. આદિ શબ્દથી ઘરમાં ઉપયોગી તેવા પ્રકારનાં ઉપકરણો–સાધનો સમજવાં. આ રીતે ગ્રહણ કરેલી વસ્તુઓનો ઉપયોગ પરિમિત કરવો, જોઇને કરવો ઇત્યાદિ વિધિથી કરવો. આ બધું બેઇંદ્રિય परे त्रस पीनी २६८ माटे छे. (२५८)
उक्तं सातिचारं प्रथमाणुव्रतम् अधुना द्वितीयमुच्यतेथूलमुसावायस्स उ, विई दुच्चं स पंचहा होइ । कन्नागोभूआलियनासहरणकूडसक्खिज्जे ॥ २६० ॥ [स्थूलमृषावादस्य तु विरतिः द्वितीयं स पञ्चधा भवति । कन्यागोभूम्यनृतन्यासहरणकूटसाक्षित्वानि ॥ २६० ॥]
स्थूलमृषावादस्य तु विरतिर्द्वितीयमणुव्रतमिति गम्यते । मृषावादो हि द्विविधः स्थूलः सूक्ष्मश्च । तत्र परिस्थूलवस्तुविषयो ऽतिदुष्टविवक्षासमुद्भवः स्थूलो विपरीतस्त्वितरो, न च तेनेहाधिकारः श्रावकधर्माधिकारत्वात्स्थूलस्यैव प्रक्रान्तत्वात् । तथा चाह- स पञ्चहा भवति स स्थूलो मृषावादः पञ्चप्रकारो