________________
શ્રાવક પ્રજ્ઞપ્તિ - ૧૧૮
तथा चाहनो खलु अप्परिवडिए, निच्छयओऽमइलिए व सम्मत्ते । होइ तओ परिणामो, जत्तो णुववूहणाईया ॥ ९५ ॥ [न खल्वप्रतिपतिते निश्चयतोऽमलिनीकृते वा सम्यक्त्वे । भवति तकः परिणामो यतो ऽनुपबृंहणादयः ॥ ९५ ॥] न खल्विति नैव अप्रतिप्रतितेऽनपगते निश्चयतो निश्चयनयमतेन (?ना) मलिनीकृते वा व्यवहारनयमतेन सम्यक्त्वे उक्तलक्षणे भवति तकः परिणामो जायते भावात्मस्वभावः यतो यस्मात्परिणामादनुपबृंहणादयो भवन्तीति । उक्ताः सम्यक्त्वातिचारः । एते मुमुक्षुणा वर्जनीयाः ॥ ९५ ॥
તે પ્રમાણે (સમ્યક્ત્વનો અભાવ થયા વિના કે સમ્યક્ત્વને મલિન કર્યા વિના અતિચારો થતા નથી તે પ્રમાણે) કહે છે
ગાથાર્થ– નિશ્ચયનયના મતથી સમ્યકત્વ જતું રહ્યું ન હોય અથવા વ્યવહારનયના મતથી સમ્યક્ત્વ મલિન ન કરાયું હોય તો તે પરિણામ થતો નથી, કે જે પરિણામથી અનુપબૃહણા વગેરે થાય. ટીકાર્થ– પરિણામ=પારમાર્થિક આત્મસ્વભાવ. સમ્યકત્વના અતિચારો કહ્યા. મુમુક્ષુએ આ અતિચારો તજવા જોઇએ.
(८५)
किमितिजं साइयारमेयं, खिप्पं नो मुक्खसाहगं भणिअं । तम्हा मुक्खट्ठी खलु, वज्जिज्ज इमे अईयारे ॥ ९६ ॥ [यत्सातिचारमेतत्क्षिप्रं न मोक्षसाधकं भणितम् । तस्मात् मोक्षार्थी खलु वर्जयेदेतानतिचारान् ॥ ९६ ॥]
यद्यस्मात्सातिचारं सदोषमेतत्सम्यक्त्वं क्षिप्रं शीघ्रं न मोक्षसाधकं नापवर्गनिर्वर्तकं भणितं तीर्थकरगणधरैः निरतिचारस्यैव विशिष्टकर्मक्षयहेतुत्वात् तस्मात् मोक्षार्थी अपवर्गार्थी खल्विति खलुशब्दो ऽवधारणे मोक्षार्थ्येव वर्जयेन्न कुर्यादेतानतिचारान् शङ्कादीनिति ॥ ९६ ॥
શા માટે અતિચારો તજવા જોઈએ તે કહે છે–