________________
अढा२ ३०१२ सin वे पछी (२४४भी थामi) शे. (६१) ટીકાર્થ– પરસ્પર અધિક અધિક વિશેષતાઓને જાણતો હોય- જેમ કે મૂળ સામાયિક ચારિત્ર વિશુદ્ધિવાળું છે. તેનાથી છેદોપસ્થાપનીય ચારિત્રમાં અધિક વિશુદ્ધિ છે. મૂળ વસ્તુની અપેક્ષાએ આગળ આગળની वस्तुमो प्रधान छे. (=श्रे४ छ) मे तात्पर्य छे. (६२)
टी-माशुमविया२ वे ५छीना थामीमावाशे ते. (63) तामेव चिन्तां स्पष्टयन्नाहभवकोटीभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे ? । न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥ ६४ ॥
भवा-नारकाद्यास्तेषां कोटीभिः संख्याविशेषैः असुलभं-दुर्लभमेव मानुष्यंमनुजजन्म तदेवंविधमतिदुष्प्रापं प्राप्य कोऽयं मम प्रमादः ?, न च-नैव गतं-क्षीणमायुः-जीवितं भूयः-पुनरपि प्रत्येति-समागच्छति देवराजस्यापिशकस्यापि, किंपुनरन्यस्येति ॥ ६४ ॥ ते ४ (शुभ) वियारने स्पष्ट ४२ता ग्रंथ २ ४ छગાથાર્થ– ક્રોડો ભવોથી પણ દુર્લભ એવા મનુષ્ય જન્મને પામીને મારો આ પ્રમાદ શો? ગયેલું આયુષ્ય ઇંદ્રનું પણ ફરી આવતું =મળતું નથી. टी - वो ना२४ महिना मवो.. गयेj=क्षय पाभे. मायुष्य वन. (६४) किंचआरोग्यायुर्बलसमुदयाश्चला वीर्यमनियत धमनी तल्लब्ध्वा हितकार्ये, मयोद्यमः सर्वथा कार्यः ॥ ६५ ।।
आरोग्यं-नीरोगता, आयुः-जीवितम्, बलं-सामर्थ्यम्, समुदायो-लक्ष्मीस्ततो द्वन्द्वस्ते चलाः-चञ्चलाः, वीर्यम्-उत्साहस्तदनियतं-विनश्वरं धर्मे-क्षान्त्यादिके, तत्-प्राक्तनं आरोग्यादि लब्ध्वा-प्राप्य हितकार्ये-शास्त्राध्ययनादौ मयोद्यमःउत्साहः सर्वथा-सर्वप्रकारैः कार्यो-विधातव्य इति ॥ ६५ ॥
પ્રશમરતિ ૫૩