SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ स्नेहेन-तैलादिना अभ्यक्तं-म्रक्षितं शरीरं-वपुर्यस्य जीवस्य स तथा तस्य रेणुना-धूल्या श्लिष्यते-आश्लिष्यते यथा येन प्रकारेण गात्रं-वपुरिति दृष्टान्तः, रागद्वेषक्लिन्नस्य-आर्द्रस्य कर्मबन्धो भवत्येवमिति व्यक्तमिति ॥ ५५ ॥ હવે કર્મપુદ્ગલો આત્મપ્રદેશોને કેવી રીતે ચોંટે છે તે કહે છે– ગાથાર્થ– તેલ આદિની ચિકાશથી જેનું શરીર ખરડાયું છે તેવા જીવના શરીરને ધૂળની રજકણો ચોંટે છે, તેવી રીતે રાગ-દ્વેષથી ભીના (=ચીકણા) पनेता मामाने भ५ थाय छे. (५५) । सम्प्रति रागद्वेषप्रधानान् कर्मबन्धहेतून् समस्तानेवोपसंहरन्नाहएवं रागो द्वेषो, मोहो मिथ्यात्वमविरतिश्चैव ।। एभिः प्रमादयोगानुगैः समादीयते कर्म ॥ ५६ ॥ एवं रागादिभिः पञ्चभिः प्रतीतैः, कीदृशैः ? प्रमादो-मद्यादिः पञ्चधा योगोमनोयोगादित्रिकं ते तथा ताननुगच्छन्ति-अनुसहायीभवन्ति तैः प्रमादयोगानुगैः समादीयते-गृह्यते, किं ? कर्मेति ॥ ५६ ॥ હવે ઉપસંહાર કરતા ગ્રંથકાર જેમાં રાગ-દ્વેષ પ્રધાન છે તેવા સઘળાય કર્મબંધના હેતુઓને કહે છે ગાથાર્થ– આ પ્રમાણે પ્રમાદ અને યોગોને સહાયભૂત થનારા રાગ, દ્વેષ, મોહ, મિથ્યાત્વ અને અવિરતિથી આત્મા કર્મને ગ્રહણ કરે છે. टीमार्थ- प्रमा=मध वगैरे ५iय छे. योगी मन-वयन-14 से 19 योगो. २।। महिनो अर्थ प्रसिद्ध छ. (५६) ततश्चकर्ममयः संसारः, संसारनिमित्तकं पुनर्दुःखम् । तस्माद्रागद्वेषादयस्तु भवसन्ततेर्मूलम् ॥ ५७ ॥ कर्ममयः-अदृष्टनिष्पन्नः । कः ? संसारः, ततः किम् ? तन्निमित्तकं-तत्कारणं पुनर्दुःखम्, तस्माद्रागद्वेषादयो भवसन्ततेर्मूलमिति ॥ ५७ ॥ तेथी प्रशमति . ४८
SR No.023402
Book TitlePrashamrati Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages272
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy