SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ द्विकयोगः षष्ठ: पारिणामिकक्षायिकरूपः सिद्धानामिति १, द्वितीयत्रिकयोग: औदयिकपारिणामिकक्षायिकलक्षणः केवलिनः २ तृतीयत्रिकयोग औदयिकपारिणामिकक्षायोपशमिकलक्षणः, स चतुर्गतिकजीवविषयः ३ चतुष्कसंयोगो द्वितीय औदयिकपारिणामिकऔपशमिकक्षायोपशमिकरूप-श्चतुर्गतिकानां ४ तृतीयश्चतुष्कयोग औदयिकः पारिणामिकः क्षायिकः क्षायोपशमिकः, एषोऽपि चतुर्गतिकानामेव ५ मनुजानां तु पञ्चकयोगः-औदयिकः पारिणामिकः औपशमिकः क्षयोत्थः क्षायोपशमिकश्च ६, इति षडेव भङ्गा यथोक्तसंख्या ग्राह्याः, घटमानत्वात्, न तु विंशतिरिति । तथा चोक्तम्-'दुगजोगो सिद्धाणं केवलिसंसारियाण तिगजोगो । चउजोगजुयं चउसुवि गईसु मणुआण पणजोगो ॥ १ ॥' इति सिद्धसत्कद्विकयोगकेवलिसत्कत्रिकयोगकृतखण्डश्रेण्युपशमश्रेणिस्थितमनुष्यसत्कपञ्चकयोगगतिचतुष्टयद्वारागतद्वादशयोगमीलनेन पञ्चदश भवन्ति, अत्र चोक्तम्-'एक्के को उवसमसेढि १ सिद्ध २ केवलिसु ३ एवमविरुद्धा । पन्नरस सन्निवाइय भेया वीसं असंभविणो ॥ १ ॥ उयइयखओवसामियपरिणामिएहिं चउरो गइचउक्के । खइयजुएहिं चउरो तयभावे उवसमजुएहि ॥ २ ॥' अत्र यन्त्रकं पञ्चदशभेदानां ॥ १९७ ॥ औदयि । मिश्र । पारि । गतिषु ४।३।। औद । मिश्र । क्षायि । पारि । ग० ४।४। औद । मिश्र । औप । पारि । गति ४।४। औद । मिश्र । क्षा । औप । पारि । ग० १।५। औ । खा । पा । केवलिनः ।१।३। खा । पारि । सिद्धाणं ।१।२॥ આ પાંચ ભાવોના અનુક્રમે ભેદોને કહે છે ॥थार्थ-65 पांय मावोन। अनुमे २१, 3, २, ८, १८ मेहो छ. આ પાંચ ભાવો ઉપરાંત છઠ્ઠો સાત્રિપાતિક ભાવ છે. તેના ૧૫ ભેદો છે. ટીકાર્થ– (૧) ઔદયિક ભાવ- કર્મના ઉદયમાં થયેલો અથવા કર્મના પ્રશમરતિ ૦ ૧૫૧
SR No.023402
Book TitlePrashamrati Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages272
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy