SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ કર્યું હતું. તે રીતે સાધુએ પણ આહાર વિના ન ચાલે તો જ સ્વાદમાં सासस्ति य[ विना ४ मो४न ४२ मे. (१३५) पुनरेनमेवार्थं सविशेषमाहगुणवदमूछितमनसा, तद्विपरीतमपि चाप्रदुष्टेन । दारूपमधृतिना भवति, कल्प्यमास्वाद्यमास्वाद्यम् ॥ १३६ ॥ अत्रास्वाद्यशब्दद्वयं विद्यते, तत्रैकस्याशनादि वाच्यं अपरस्य तु अभ्यवहरणक्रिया । ततश्चैवं योज्यते-भवति-जायते, किं तद् ? आस्वाद्यंभोक्तव्यं, किम् ? आस्वाद्यम्-अशनादिकं, अत्र द्वावपि कर्मसाधनावास्वाद्यशब्दावित्यर्थः । कीदृशम् ? गुणवत्-स्वादुगुणोपेतं, तथा कल्प्यंकल्पनीयं । केनात आह-अमूच्छितमनसा-अमृदुचित्तेन, साधुनेति प्रक्रमः । तथा तद्विपरीतमपि च-अन्यथाभूतम्-अगुणवदपि च अविद्यमानास्वादं कल्प्यं-शुद्धं इदं चाप्रदुष्टेन-साधुना द्वेषरहितेन । पुनः कीदृशेन ? दारुणाकाष्ठेनोपमा-उपमानं सर्वत्रैकस्वभावतातुल्यता यस्याः सा तथा, सा धृतिर्यस्य स तथा तेन, दारुकमचेतनत्वाच्चन्दनादिभिः अभ्यर्च्यमानं न रागं न तु वास्यादिभिस्तक्ष्यमाणं द्वेषं करोति, किं तर्हि ? एकस्वरूपमेव तिष्ठति, एवं साधुरपि शुभाशुभाहारविषये रागद्वेषं न यायादिति ॥ १३६ ॥ ફરી આ જ અર્થને વિશેષથી કહે છે– ગાથાર્થ– કાઠતુલ્યવૃત્તિવાળા સાધુએ સ્વાદિષ્ટ કથ્ય આહાર આસક્તિ વિના અને સ્વાદરહિત કથ્ય આહાર દ્વેષ વિના વાપરવો જોઇએ. ટીકાર્થ– કાષ્ઠતુલ્યવૃત્તિવાળા– કાષ્ઠ જડ હોવાથી ચંદન આદિથી તેની પૂજા કરવામાં આવે તો ખુશ થતું નથી અને વાસલા આદિથી છેદવામાં આવે તો નાખુશ થતું નથી. બંને સ્થિતિમાં એક સરખું રહે છે. તેમ साधु ५९॥ शुभ-अशुभ माडामा २-द्वेषने न पामे. (१३६) तत्र भोजनं कालाद्यपेक्षमभ्यवह्रियमाणं नाजीर्णादिदोषकरं स्यादित्यत आहकालं क्षेत्रं मात्रां, स्वात्म्यं द्रव्यगुरुलाघवं स्वबलम् । ज्ञात्वा योऽभ्यवहार्य, भुंक्ते किं भेषजैस्तस्य ? ॥ १३७ ॥ પ્રશમરતિ • ૧૦૭
SR No.023402
Book TitlePrashamrati Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages272
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy