________________
પંચસૂત્ર
૩૧
પહેલું સૂત્ર
ચારના શરણનો સ્વીકાર કર્યા પછી દુષ્કતગર્તા કહી છે. આથી હવે દુષ્કતशनि छसरणमुवगओ अ एएसिं, गरिहामि दुक्कडं । जण्णं अरहंतेसु वा, सिद्धेसु वा, आयरिएसु वा, उवज्झाएसु वा, साहूसु वा, साहूणीसु वा, अन्नेसु वा धम्मट्ठाणेसु माणणिज्जेसु पूअणिज्जेसु, तहा माईसु वा, पिईसु वा, बंधुसु वा, मित्तेसु वा, उवयारीसु वा, ओहेण वा जीवेसु मग्गट्ठिएसु अमग्गट्ठिएसु, मग्गसाहणेसु अमग्गसाहणेसु, जं किंचि वितहमायरियं अणायरिअव्वं अणिच्छिअव्वं पावं पावाणुबंधि, सुहुमं वा बायरं वा, मणेण वा वायाए वा, काएण वा, कयं वा काराविअंवा अणुमोइअं वा, रागेण वा दोसेण वा मोहेण वा, इत्थ वा जम्मे जम्मंतरेसु वा, गरहिअमेअं, दुक्कडमेअं, उज्झियव्वमेअं, विआणि मए कल्लाणमित्तगुरुभगवंतवयणाओ एवमेअंति रोइअं सद्धाए, अरिहंतसिद्धसमक्खं गरिहामि अहमिणं, दुक्कडमेअं, उज्झियव्वमेअं, इत्थ मिच्छा मि दुक्कडं, मिच्छा मि दुक्कडं, मिच्छा मि दुक्कडं। ॥९॥
शरणमुपगतश्च सन्नेतेषामर्हदादीनां गर्हे दुष्कृतम् । किंविशिष्टं ? इत्याह'यत्' इति दुष्कृतनिर्देशः । ‘णं' इति वाक्यालङ्कारे । 'अर्हत्सु वा' अर्हद्विषयं वा । एवं सिद्धेषु वा, आचार्येषु वा, उपाध्यायेषु वा, साधुषु वा, साध्वीषु वा, अन्येषु वा धर्मस्थानेषु, सामान्येन गुणाधिकेषु, माननीयेषु, पूजनीयेषु । तथा मातृषु वा, पितृषु वा, अनेकजन्मापेक्षं बहुवचनम् । बन्धुषु वा, मित्रेषु वा, उपकारिषु वा, ओघेन वा जीवेषु 'मार्गस्थितेषु' सम्यग्दर्शनादियुक्तेषु, 'अमा