________________
६७७
५५६
४७८
१५०
स्कोवाऽनक्षे ।१।२।२९॥ स्वसृपत्यो ।३।२।२८॥ स्वाङ्गान्डी तिश्चामानिनि ॥३॥२॥५६॥ स्वादेः श्नुः ।३।४।७५॥ स्वार्थाददीर्घात् ।२।४।५३॥ स्वान भिन्नीशे ।७।२।४९॥ स्वामीश्वराधिपति....प्रतिभूः प्रसूतैः ।२।२९.८॥ स्वार्थे ।४।४।६१॥ स्पेशेऽधिना ।२।२।१०४॥ - स्वैर स्वैर्यक्षोहिण्याम् ।१।२।१५॥ सटिसमः ।१।३।१२॥
9... 14
३३.. २०७
~
..१८
R५३
२४
हत्याभूयं भावे ।५।१॥३६॥ हनः ।२।३।८२॥ हनः सिच् ।४।३॥३८॥ इनश्च समूलात् ।५।४।६३॥ हन्तः स्य स्य ।४।४।४९॥ हमो घि ।२।३।९४॥ हसोनी वैधे ।४।३।९९॥ इनो वध माशिष्यत्रो ४।४।२१॥ हनो वा वधू च RIPAN हमो हो नः ।२।१९९१॥
३१२