________________
अकारानुक्रमणिका
वतनवाऽनाशीः सिच्परस्मै च । ४ । ४ । ३५ ॥
वेःस्वार्थे | ३ | ३ |५० ॥
वेटोsपतः । ४|४|६३॥ वेतनादेर्जीवति | ६|४|१५|| वेत्तेः कित् | ३ | ४ | ५१ ॥ युवोऽस्त्रियाः । १।४।३० ॥
वेश्यः । ४।१।७४ ॥
वेरशब्दे प्रथने | ५|३|६९॥ वेर्व | ४|४|१९||
वे विस्तृते शालशङ्कयै । ७।१।१२३ ॥
वैकत्र द्वयोः । २२८५ ॥
वैकव्यञ्जनपू । ३।२।१०४ ॥
वैकात् । ७।३।५५||
वैकाद् द्वयोर्निर्घार्येतरः | ७|३|५२ ||
वैकाद्ध्यमञ् । ७।२।१०६॥
वोत्तर पदान्तनस्यादेश्युव पक्वाहः | २|३|७५॥
वोत्तर पदे । ७।२।१२५॥
वोत्तरात् । ७।२।१२१ ॥ वोपमानात् । ७।३।१४७॥
वोपात् । ३।३।१०६ ॥
वोपात् । ३।३।१०६ ॥
बोगः सेटि | ४ | ३ |४६ ॥
४१
દૂર
२२१
२७२
३९०
१४३
३९
१२७
*२८९
१२७
४१६
३२७
५०९
४५६
८४६५
०४३६
५५९
४४१
४४०
४८२
"११४
३१८
ܘ ܘ ܕ