________________
अधिका
६५१
मुचादितृकटकमुक शुभो मः शे ।।४।१०० ॥ १७६
२१०
मुरतोऽनुनासिकस्य |४|११५१ ॥ मुहहस्तिहस्नुहो वा |२| ११८-४ ॥
मूर्ति निचता घनः | ५|३|३७|| मूल्यैः क्रीते | ६|४|१०५॥
मृगयेच्छायाञ्चातृष्णाकृपाभाश्रद्धान्त |५|३|१ ० १ ॥
मृजोऽस्यवृद्धिः | ४ | ३ | ४२॥ · मृदस्तिकः | ७|२|१७० ॥ मेघर्तिभयाभयात्खः । ५।१।१६६॥
मेघारथान्नवेरः | ७|२॥४१॥
मेडोवा मित् |४|३|८८ ।।
मोऽकमि मिरमिनमिगमिवमाचमः |४ | ३ |५५ ॥
मोsवर्णस्य | २|१|४५ ॥
मोनोवोश्च | २|१|६७॥
नांघु वर्गऽन्त्योऽपदान्ते |१| ३ | ३९ ॥ म्रियतेरद्यनन्याशिषि च | ३ | ३ | ४२ ॥
य
य एच्चातः | ५|१|२८||
यः सप्तम्याः |४| २।१२२॥ तुरुस्तोर्बहुलम् ||४|३॥६४॥
यजसृजमृजराजभ्राजभ्रस्जत्रश्च परिव्राजःशः षः | २|१|८७॥
६४
- २८८
३९८
२९२
१९२
४४८
२५७
४.२९
३०४
२५१
६३
२७७
१९
१७७
३४१
८०
१३५
५१