________________
" ६४०
• पाद्यार्थ्ये । ७ । १२३॥ पाणिगृहीतीति । २।४।५२ ॥ पाण्डोयण् । ६।१।११९॥
*
·
पात्पादस्याsहत्यादेः । ७।३।१४८ ॥
• पात्रेसमितादयः । ३।१।९१ ॥
पादाद्योः । २।१।२८॥
पाणिकरात् । ५।१।१२१ ॥
पारावारं व्यस्तव्यव्यस्तं च | ७|१|१०१ ॥
पातेः । ४।२।१७॥
30
हैमनूतनलघुप्रक्रिया
b
* पारावारादीनः | ६ |३|६॥
पारेमध्येऽग्रे अन्तः षष्ठ्या वा । ३|१|३०||
N
पाशाछासावेव्याह्नो यः । ४।२।२०॥ पाशादेश्च ल्यः । ६।२।२५॥
प्रावृष इकः । ६ । ३ । ९९ ॥
पितृमातु डुलं भ्रातरि । ६।२।६२ ||
*पितु यों का । ६ । ३ । १५१॥
वित्तिय बहुगणपूगसंघात् । ७।१।१६० ॥
पित्रा मात्रा वा । ३।१।१२२॥
पित्रो महद | ३|२।६३॥
'पिबैति दाभूस्थः सिचो लुक् परस्मै न चेट् | ४|३|६६ ॥
प्रियः । ३ । १ । १५७॥ प्रियवशावः ५|१|१०७॥
४०३
४६४
३५१
१९८
४८२
५०५
७३
२५९
४१४
३७८
४८८
१९८
३५६
३८५
३५१
३७२
४२१
- ५५३
३५१
८३
४७८
२५७