________________
नोऽपदस्य तद्धिते | ७|४|६१॥ पहा | २२॥२८॥
- नोsप्रशानोऽनुस्वारा.... घुटपरे । १।३।८ ॥
- नोभयोर्हेतोः | २|२|८९॥
-नो व्यञ्जनस्याऽनुदितः । ४ । २ । ४५ ||
न्याया वाया.... दारजारम् । ५।३।१३४॥ -न्सुमहतोः । १।४.८६ ॥
प
पक्षि मत्स्य मृगार्थाद् घ्नति । ६।४|३१||
पञ्चको वर्गः | १|१|१२ ॥
* पञ्चतोऽन्यादेरनेकतरस्य दः | १|४|५८ ॥
Y
- पञ्चदशद्वर्गे वा । ६ । ४ । १७५ ॥
4
अकाराद्यनुक्रमणिका
*
7
पञ्चमी तुवतामअन्तु, हितम्त,...: आमहैव | ३ | ३॥८॥
पश्चमी भयाद्यैः | ३|१॥७३॥
'पञ्चम्याऽपादाने । २।२।६९॥
૬૭
३३७
३१८
१८
• पतिवन्यन्तर्वल्यौ भार्यागर्भिण्योः | २|४|५३ ॥
• पत्युर्नः | २|४|४८ ॥
३२८
१०४
३००
५३
३९१
४९
३९९
८१
५००
३२२
१४३
५७१
पञ्चम्याः कृगः । ३|४|५२ ॥
पञ्चम्या निर्दिष्टे परस्य | ७|४|१०४ ॥
पश्च सर्व विश्वाज्जनात्कर्मधारये । ७।४।४१ ॥
४०५
पतिराजान्तगुणाङ्ग.... राजादिभ्यः कर्मणिच । ७|११६० ॥ ४०८
४६५
४६४