SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ३७६ ५४ ४७८ ३५५ २९५ ३११ 688 ३२० २६९ गच्छति पथिदूते । ६।३।२०३॥ गडदबादेश्चतुर्थान्त.......प्रत्यये । २।१।७७॥ गड्वादिभ्यः । ३।१।१५६॥ गणिकाया ण्यः । ६।२।१७॥ गतिः । १।१।३६॥ गतिकारकस्यनहि........तनौ क्वौ । ३।२१८५॥ गतिबोधाहारार्थ.......शब्दक्रन्दाम् । २।२।५॥ गतिविन्यस्तत्पुरुषः । ३।११४२॥ गतेनैवाऽनाप्ते । २।२।६३॥ गत्यर्थात्कर्मकपिबभुजेः । ५।१.११॥ गत्यर्थात्कुटिले । ३।४।११ गत्वरः । ५।२।७८॥ गमहनजनखनघसः स्वरेऽनङि क्ङितिलुक् । ४।२।४४॥ गमहन विद्लविशदृशो वा । ४।४।८४॥ गमिषद्यमश्छः । ४।२।१०६॥ गमो वा । ४।३।३७॥ गम्भारपञ्चजन बहिदेवात् । ६।३।१३५॥ गम्ययपः कर्माधारे । २।२।७४॥ गम्यस्याऽऽप्येः । २।२।६२॥ गर्गादेर्यञ् । ६।११४२॥ २१० २८३ २७७ १०१ २३४ ३७१ ३२४ ३२० ३४०
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy