________________
अकारानुक्रमणिका
ओदौतोऽवाव् | १|२|२४|| Harfs | १|२| १८ ॥
ओजन्त स्थापवर्गेऽवर्णे । ४ । १६० ।।
ओष्ट्यादुर् | ४|४|११८ ॥ औ
औता | १|४|२०||
मदन्ताः स्वराः | १|१|४ ॥
औरीः । १।४।५६॥
क
कगेवनूजनैबृष क्नस् रञ्जः । ४।२।२५॥
"कङश्चञ् । ४।१।४६ ॥
कटः । ७।१।१२४ ॥ कथमित्थम् । ७।२।१०३ ॥ कथादेरिका । ७।१।२१ ॥
कदा कोर्नवा | ५|३|८॥
कन्या त्रिवेण्याः कनीन - त्रिवणं च । ६।१।६२॥
कपिज्ञातेरेयण् । ७।१।६५॥
करमणिविषशरादेः | २|४ |४२ ॥
74
कमेर्णिङ् | ३ | ४|२|| करणाधारे | ५ | ३ | १२९ ॥ कर्त्तरि | ५|१|३ ॥
६११
१५
.१३
१९
४६
१९९
१०३
४१६
४३५
४०३
२२५
३४२
४१०
४६३
१८७
CMEN
.२९८
२४६.
el