________________
हैमनूतनलघुप्रक्रिया:
६०८
ऋतो डुर् | १|४|३७|| ऋतो रस्तद्धिते । १।२।२६॥ तो र स्वरेऽनि । २।१।२ ॥ ऋतो रिः । ४ | ३ |१०९॥ ऋव्यारुपसर्गस्य । १।२ ।९ ॥
१२
ऋत्विज् दिशू दृश् स्पृशू स्रज् दधृषुष्णिहो गः । २।१।६९ ॥ ५२ ऋर्दिच्छ्वि स्तम्भू भ्रूचू ग्लुचू म्रुचू
ग्लु- ञ्चूजो वा । ३।४।६५॥
ऋदुदितः | १|८|७०॥
ऋदुपान्त्यादकृषि चदृचः | ५|१|१८|| ऋदुशनस्पुरुदंशोऽनेहसच से र्डा | १| ४ | ८४ ॥
ऋदृवर्णस्य । ४।२।३७॥
ऋध ईत् । ८।१।१७॥ ऋनित्यदितः । ७ । ३ । १७१॥
ऋफिडादीनां श्चलः । २।३।१०४ ॥
ऋमतां वः । ४ । १।५१ ॥
ऋर लुलं कृपोऽकृपीटादिषु । २।३।९९ ।।
ऋल्वादेरेषां तो नोऽप्रः । ४ । २ । ६८ ।।
वर्णशोऽङि । ८|३ |७||
ऋवर्णव्यञ्जनाद् ध्यणू । ५।१।१७॥ ऋवर्ण श्रूयूर्णगः कितः ।
ऋवर्णात् | ४ | ३ | ३६ |
४१
३६४
४६
२१३
१०३
५३
२९३
३६
१९४
२०४
४८४
५६०
२१३
११३
२७०
१०३
२३८
२७०
१२१