________________
6. Gm
३९७
हैमनूतनलघुप्रक्रिया अनवर्णा नामी ।११।६।। अनाङ्माङो दीर्घाद्वा छः ।१।३।२८॥ अनातो नश्चान्त ऋदादशौ संयोगस्य । ४।१।६९॥ . अनादेशादेरेकव्यञ्जनमध्येऽतः । ४।१।२४॥ ९९ अनाम्न्यद्विः प्लुप् । ६।४।१४१॥ 'अनाम्वरे नोऽन्तः । १।४।६४॥
४८ '. अनजिरादिबहुस्वरशरादीनां मतौ । ३।२।७८॥ . ३६२ • अनिदम्यणपवादे च दित्यदित्यादित्ययम पत्युत्तर
. पदाञ्यः । ६।१।१५॥ ३८६ अनियोगे लुगेवे । १।२।१६॥ अनीनादट्यहोऽतः । ७४६६॥
३५६ अनुकम्पा-तद्युक्तनीत्योः । ७.३।३४॥ अनुनासिके च च्छ्वः शूट । ४।१।१०८॥ १७८ मनुशतिकादीनाम् । ७।४।२७॥
३४५. अनेकवर्णः सर्वस्य । ७।४।१०॥ अनोऽस्य ।२।१।१०८॥ अनोट्येये । ७।४।५१॥ अन्तर्द्धिः । ५।३।८९॥
२९१ अन्तो नो लुक् । ४।२।९४॥ . . . . . १३७ अन्यत्यदादेराः । ३।२।१५२॥ .. . . २६४ भन्यथैवं कथमित्थमः कृगोऽनर्थकात् । ५।४५०॥ ३०५ अन्यो घोषवान् । ११॥१४॥
४५५
५७२