SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया घास्यति, अघ्रास्यत् , द् ॥ ध्मां शब्दाग्निसंयोगयोः।। धर्मति, धमेत् , द् । धमतात् , द्, धमतु । अधमत् , द् । अधर्मन् , अधमम् । अधमाम । अध्मासीत्, द्। अध्मा-- सिपुः । दध्मौ, दध्मः, दधिमथ, दध्माथ । दध्मिम । ध्मेयात् , द् । ध्मायात् , द्। ध्माता, ध्मास्यति, अध्मास्यत् , द् ॥ष्टां गतिनिवृत्तौ ॥ षः सोऽष्ट्थैष्ठिवष्वष्कः ।२।३१९८॥ ष्ट्यैष्ठिवष्वकवर्जस्य पाठे धात्वादेः पकारस्य सकारादेशो भवति । निमित्तापाये नैमित्तिकस्याऽप्यपायोऽग्न्यपाये तनिमित्त द्रवत्वापायवत् । अतः षकाराभावे तन्निमित्तठकारस्थाऽप्यभावे स्थाधातुः । तिष्ठति । तिष्ठेत् , द् । तिष्ठतात् , 'द्', तिष्ठतु ।' तिष्ठानि । अतिष्ठत् , द्ः। अतिष्ठन् । अतिष्ठम् । अर्थात् ,. दुः। अस्थाताम् , अस्थुः । अस्थाम् । अघोषे शिटः ।४।११४५॥ धोतोदित्वें संति पूर्वस्य शिंटस्तत्सम्बन्धिन्येवाऽघोषे परे लुग' भवति । अनादिलुग-- पवादोऽयम् । तस्थौं, तस्थेतुः, नस्थिथ, तस्थाथ । तस्थिम । स्थेयोत् , द् । स्थाता, स्थास्यति, अस्थास्यत् , दुः।। १-लुगस्य । २-पुनलुगस्य । ३-यमिरमि० । ४-सिविदः । ५-संयोगादेर्वा । ६-पिबैतीति' सिज्लुक् । ७-इडेत्पुसीत्यालुक् । ८-द्वितीयेति प्रथमत्वम् । ९-कित्वे आलुक । १०-सृजिदृशीति वेट्यालक् । ११-गापास्था० । १२-एकस्वसत् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy